Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Taittirīyabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 70, 1.1 yato jīvebhyo na pitṝn upaiti yam ānaśe duṣkṛtaṃ daidhiṣavyam /
AVP, 1, 70, 2.2 bhūmir dveṣṭi carantam enaṃ yam ānaśe duṣkṛtaṃ daidhiṣavyam //
Atharvaveda (Śaunaka)
AVŚ, 7, 65, 2.1 yad duṣkṛtaṃ yac chamalaṃ yad vā cerima pāpayā /
AVŚ, 11, 8, 20.1 steyaṃ duṣkṛtaṃ vṛjinaṃ satyaṃ yajño yaśo bṛhat /
AVŚ, 14, 2, 66.1 yad duṣkṛtaṃ yac chamalaṃ vivāhe vahatau ca yat /
Baudhāyanadharmasūtra
BaudhDhS, 2, 8, 4.1 yan me manasā vācā karmaṇā vā duṣkṛtaṃ kṛtam /
BaudhDhS, 3, 6, 5.4 sarvaṃ punīta me pāpaṃ yan mayā duṣkṛtaṃ kṛtam /
Jaiminīyabrāhmaṇa
JB, 1, 15, 3.0 atha yad duṣkṛtaṃ śarīraṃ tat //
JB, 1, 15, 4.0 sa yad asmāl lokād evaṃvit praiti tasya prāṇena saha sukṛtam utkrāmati śarīreṇa saha duṣkṛtaṃ hīyate //
Kauśikasūtra
KauśS, 2, 8, 6.0 sahaiva nau sukṛtaṃ saha duṣkṛtam iti brahmā brūyāt //
KauśS, 2, 8, 7.0 yo duṣkṛtaṃ karavat tasya duṣkṛtaṃ sukṛtaṃ nau saheti //
KauśS, 10, 2, 1.1 yad duṣkṛtam iti vāsasāṅgāni pramṛjya kumārīpālāya prayacchati //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 7.8 yad evaiṣāṃ duṣkṛtaṃ yā rāddhiḥ /
Ṛgveda
ṚV, 8, 47, 13.1 yad āvir yad apīcyaṃ devāso asti duṣkṛtam /
Mahābhārata
MBh, 1, 37, 27.1 tasmād idaṃ tvayā bālyāt sahasā duṣkṛtaṃ kṛtam /
MBh, 1, 38, 1.2 yadyetat sāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam /
MBh, 1, 69, 42.3 anṛtaṃ vāpyaniṣṭaṃ vā duruktaṃ vāpi duṣkṛtam /
MBh, 1, 93, 1.2 āpavo nāma ko nveṣa vasūnāṃ kiṃ ca duṣkṛtam /
MBh, 1, 150, 5.2 kim idaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam /
MBh, 3, 34, 10.2 bhavataḥ śāstram ādāya tan nas tapati duṣkṛtam //
MBh, 3, 35, 15.2 bāhū didhakṣan vāritaḥ phalgunena kiṃ duṣkṛtaṃ bhīma tadābhaviṣyat //
MBh, 3, 62, 12.1 aśocat tatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam /
MBh, 5, 111, 11.2 sukṛtaṃ duṣkṛtaṃ vā tvaṃ māhātmyāt kṣantum arhasi //
MBh, 5, 125, 7.2 jitāḥ śakuninā rājyaṃ tatra kiṃ mama duṣkṛtam //
MBh, 5, 128, 27.2 nigṛhya rājan pārthebhyo dadyāṃ kiṃ duṣkṛtaṃ bhavet //
MBh, 7, 127, 21.2 duṣkṛtaṃ tava vā vīra buddhyā hīnaṃ kurūdvaha //
MBh, 7, 169, 25.2 visṛṣṭaśastro nihataḥ kiṃ tatra krūra duṣkṛtam //
MBh, 12, 269, 14.2 sukṛtaṃ duṣkṛtaṃ cobhe nānurudhyeta karmaṇi //
MBh, 12, 316, 32.2 pārakyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛtam //
MBh, 12, 316, 35.2 sukṛtaṃ duṣkṛtaṃ ca tvā yāsyantam anuyāsyati //
MBh, 13, 2, 24.1 duṣkṛtaṃ mama kiṃ nu syād bhavatāṃ vā dvijarṣabhāḥ /
MBh, 13, 2, 25.1 na hyalpaṃ duṣkṛtaṃ no 'sti yenāgnir nāśam āgataḥ /
MBh, 13, 6, 28.2 sukṛte duṣkṛtaṃ karma na yathārthaṃ prapadyate //
MBh, 13, 123, 5.2 tapasaiva cāpanuded yaccānyad api duṣkṛtam //
MBh, 14, 35, 8.3 ke panthānaḥ śivāḥ santi kiṃ sukhaṃ kiṃ ca duṣkṛtam //
MBh, 14, 35, 19.2 ke no mārgāḥ śivāśca syuḥ kiṃ satyaṃ kiṃ ca duṣkṛtam //
Manusmṛti
ManuS, 3, 191.2 dātur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
ManuS, 7, 94.2 bhartur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
Rāmāyaṇa
Rām, Ay, 52, 19.2 varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam /
Rām, Ay, 56, 2.1 tasya cintayamānasya pratyabhāt karma duṣkṛtam /
Rām, Ay, 98, 54.1 tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ /
Rām, Ār, 53, 27.1 duṣkṛtaṃ yat purā karma vanavāsena tad gatam /
Rām, Su, 36, 41.1 mamaiva duṣkṛtaṃ kiṃcin mahad asti na saṃśayaḥ /
Rām, Su, 65, 23.1 mamaiva duṣkṛtaṃ kiṃcin mahad asti na saṃśayaḥ /
Rām, Utt, 24, 10.1 kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā /
Rām, Utt, 30, 38.1 tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam /
Rām, Utt, 64, 9.1 rāmasya duṣkṛtaṃ kiṃcinmahad asti na saṃśayaḥ /
Amarakośa
AKośa, 1, 150.1 kaluṣaṃ vṛjinaino 'ghamaṃho duritaduṣkṛtam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 388.2 na punar yat tvayā pāpa duṣkaraṃ duṣkṛtaṃ kṛtam //
BKŚS, 22, 170.2 sādhoḥ kiṃ duṣkṛtaṃ tasya nindyate yad asāv iti //
BKŚS, 22, 171.2 tadīyaṃ duṣkṛtaṃ yena prakāśam api na śrutam //
Divyāvadāna
Divyāv, 17, 97.1 tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum api tataḥ sphuṭo māreṇa pāpīyasā //
Kūrmapurāṇa
KūPur, 2, 17, 15.1 duṣkṛtaṃ hi manuṣyasya sarvamanne vyavasthitam /
Liṅgapurāṇa
LiPur, 1, 69, 60.2 kiṃ kṛtaṃ duṣkṛtaṃ mūrkha jātaḥ khalu tavāntakṛt //
Matsyapurāṇa
MPur, 7, 63.2 arthaśāstraṃ samāsthāya mayaitad duṣkṛtaṃ kṛtam //
MPur, 102, 10.2 mṛttike hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtam //
Nāradasmṛti
NāSmṛ, 2, 20, 22.2 sukṛtaṃ duṣkṛtaṃ lokena ajñātaṃ vidyate tvayā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 8, 2.2 āgo'parāgo musalaṃ duritaṃ duṣkṛtaṃ tarūn /
Viṣṇupurāṇa
ViPur, 1, 13, 94.2 na tasya duṣkṛtaṃ kiṃcit phaladāyi prajāyate //
Viṣṇusmṛti
ViSmṛ, 20, 31.1 sukṛtaṃ duṣkṛtaṃ cobhau sahāyau yasya gacchataḥ /
ViSmṛ, 48, 19.2 sarve punīta me pāpaṃ yan me kiṃcana duṣkṛtam //
Bhāratamañjarī
BhāMañj, 6, 88.1 tadeva vihitaṃ kiṃcitpuṃsāṃ sukṛtaduṣkṛtam /
Garuḍapurāṇa
GarPur, 1, 23, 27.1 yat kiṃcit kriyate karma sadā sukṛtaduṣkṛtam /
GarPur, 1, 109, 22.2 kṛtaṃ ca yadduṣkṛtamarthalipsayā tadeva doṣopahatasya yautukam //
Kathāsaritsāgara
KSS, 3, 3, 135.1 duṣkṛtaṃ tvayi divyānāmatyuccapadajanmanām /
Haribhaktivilāsa
HBhVil, 3, 276.2 mṛttike hara me pāpaṃ yan mayā duṣkṛtaṃ kṛtam //
HBhVil, 4, 370.2 teṣāṃ ca yāvat sukṛtaṃ duṣkṛtaṃ syān na saṃśayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 31.1 duṣkṛtaṃ hi manuṣyāṇāmannamāśritya tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 11, 39.1 na tīrthairna ca dānaiśca duṣkṛtaṃ hi vilupyate /
SkPur (Rkh), Revākhaṇḍa, 33, 25.1 mama vā duṣkṛtaṃ kiṃcidutāho bhavatāmiha /
SkPur (Rkh), Revākhaṇḍa, 37, 20.1 sukṛtaṃ duṣkṛtaṃ vā 'pi tatra tīrthe 'kṣayaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 48, 63.1 hāhā kaṣṭaṃ kṛtaṃ me 'dya duṣkṛtaṃ pāpakarmaṇā /
SkPur (Rkh), Revākhaṇḍa, 49, 44.1 tudakṣayaṃ phalaṃ tatra sukṛtaṃ duṣkṛtaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 97, 177.1 na teṣāṃ jāyate śoko na hānirna ca duṣkṛtam /
SkPur (Rkh), Revākhaṇḍa, 146, 29.2 yeṣāṃ dattamupasthāyi sukṛtaṃ vāpi duṣkṛtam //
SkPur (Rkh), Revākhaṇḍa, 171, 23.2 pūrvajanmani viprendra kiṃ tvayā duṣkṛtaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 198, 4.2 yadanyadduṣkṛtaṃ karma naśyate śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 198, 41.1 duṣkṛtaṃ pūrvajaṃ bhoktuṃ dhruvaṃ tadupaśāmyati //