Occurrences

Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Āryāsaptaśatī
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Ṛgvedakhilāni
ṚVKh, 4, 2, 9.2 agnicoranipāteṣu duṣṭagrahanivāraṇe duṣṭagrahanivāraṇy oṃ namaḥ //
ṚVKh, 4, 2, 9.2 agnicoranipāteṣu duṣṭagrahanivāraṇe duṣṭagrahanivāraṇy oṃ namaḥ //
Carakasaṃhitā
Ca, Vim., 4, 4.4 apramāṇaṃ punarmattonmattamūrkharaktaduṣṭāduṣṭavacanamiti pratyakṣaṃ tu khalu tadyat svayamindriyairmanasā copalabhyate /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Mahābhārata
MBh, 4, 4, 11.1 atha yatrainam āsīnaṃ śaṅkeran duṣṭacāriṇaḥ /
MBh, 4, 17, 8.2 nityam evāha duṣṭātmā bhāryā mama bhaveti vai //
MBh, 4, 20, 17.2 kīcako 'yaṃ suduṣṭātmā sadā prārthayate hi mām //
MBh, 4, 20, 20.1 evam uktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha /
MBh, 4, 20, 24.1 evam uktaḥ sa duṣṭātmā prahasya svanavat tadā /
MBh, 4, 20, 25.2 avinītaśca duṣṭātmā pratyākhyātaḥ punaḥ punaḥ /
MBh, 4, 24, 3.2 sa hataḥ khalu pāpātmā gandharvair duṣṭapūruṣaḥ //
MBh, 4, 24, 20.2 adṛśyamānair duṣṭātmā saha bhrātṛbhir acyuta //
MBh, 4, 29, 5.1 krūro 'marṣī sa duṣṭātmā bhuvi prakhyātavikramaḥ /
MBh, 5, 11, 14.1 sa tāṃ saṃdṛśya duṣṭātmā prāha sarvān sabhāsadaḥ /
MBh, 5, 12, 32.2 samahṛṣyata duṣṭātmā kāmopahatacetanaḥ //
MBh, 5, 14, 13.2 darpāviṣṭaśca duṣṭātmā mām uvāca śatakrato /
MBh, 5, 15, 21.2 kāmavṛttaḥ sa duṣṭātmā vāhayāmāsa tān ṛṣīn //
MBh, 5, 15, 23.2 na bhetavyaṃ tvayā devi nahuṣād duṣṭacetasaḥ //
MBh, 8, 24, 30.3 vyanāśayanta maryādā dānavā duṣṭacāriṇaḥ //
MBh, 12, 270, 23.4 bhīmān duṣṭapralāpāṃstvaṃ tāta kasmāt prabhāṣase //
MBh, 13, 133, 49.2 tena duṣṭasvabhāvena jātyandhāste bhavanti ha //
Manusmṛti
ManuS, 3, 225.2 tad vipralumpanty asurāḥ sahasā duṣṭacetasaḥ //
ManuS, 8, 386.1 yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk /
Rāmāyaṇa
Rām, Bā, 23, 26.2 maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī //
Rām, Bā, 23, 28.1 svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm /
Rām, Bā, 27, 18.2 samprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ //
Rām, Bā, 28, 13.2 atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ //
Rām, Bā, 29, 18.1 imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ /
Rām, Bā, 47, 32.1 evam uktvā mahātejā gautamo duṣṭacāriṇīm /
Rām, Ay, 42, 21.2 kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm //
Rām, Ay, 60, 3.2 tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi //
Rām, Ay, 68, 2.1 rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi /
Rām, Ay, 69, 21.2 sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ //
Rām, Ay, 72, 21.1 hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm /
Rām, Ār, 43, 29.2 strītvād duṣṭasvabhāvena guruvākye vyavasthitam //
Rām, Ār, 44, 12.2 abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ //
Rām, Utt, 28, 32.1 kumbhakarṇastu duṣṭātmā nānāpraharaṇodyataḥ /
Rām, Utt, 53, 17.2 bālyāt prabhṛti duṣṭātmā pāpānyeva samācarat //
Vaiśeṣikasūtra
VaiśSū, 6, 1, 9.0 tad duṣṭabhojane na vidyate //
Śvetāśvataropaniṣad
ŚvetU, 2, 9.2 duṣṭāśvayuktam iva vāham enaṃ vidvān mano dhārayetāpramattaḥ //
Agnipurāṇa
AgniPur, 10, 34.1 putravaddharmakāmādīn duṣṭanigrahaṇe rataḥ /
AgniPur, 11, 8.1 śailūṣaṃ duṣṭagandharvaṃ sindhutīranivāsinam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 35.1 saṃdigdhanāvaṃ vṛkṣaṃ ca nārohed duṣṭayānavat /
AHS, Cikitsitasthāna, 19, 5.2 kaṇḍūpāṇḍvāmayān gaṇḍān duṣṭanāḍīvraṇāpacīḥ //
AHS, Cikitsitasthāna, 19, 80.1 tailaṃ tailaṃ sādhitaṃ taiḥ samūtrais tvagdoṣāṇāṃ duṣṭanāḍīvraṇānām /
AHS, Cikitsitasthāna, 20, 9.2 ghnantyālepācchvitradurnāmadadrūpāmākoṭhān duṣṭanāḍīvraṇāṃśca //
AHS, Utt., 20, 15.1 yakṣmakṛmikramaṃ kurvan yāpayed duṣṭapīnasam /
AHS, Utt., 25, 1.3 vraṇo dvidhā nijāgantuduṣṭaśuddhavibhedataḥ /
AHS, Utt., 25, 26.2 duṣṭāsre 'pagate sadyaḥ śopharāgarujāṃ śamaḥ //
AHS, Utt., 28, 3.1 pāyor vraṇo 'ntar bāhyo vā duṣṭāsṛṅmāṃsago bhavet /
AHS, Utt., 29, 17.2 ajasraṃ duṣṭarudhiraṃ bhūri tacchoṇitārbudam //
AHS, Utt., 30, 24.2 pānādyaiḥ śīlitaṃ kuṣṭhaduṣṭanāḍīvraṇāpacīḥ //
AHS, Utt., 30, 26.2 nasyāllepācca duṣṭārurapacīviṣajantujit //
AHS, Utt., 30, 36.2 vraṇeṣu duṣṭasūkṣmāsyagambhīrādiṣu sādhanam //
AHS, Utt., 31, 25.1 duṣṭakardamasaṃsparśāt kaṇḍūkledānvitāntarāḥ /
AHS, Utt., 32, 10.1 pakve tu duṣṭamāṃsāni gatīḥ sarvāśca śodhayet /
AHS, Utt., 33, 27.2 viṃśatir vyāpado yoner jāyante duṣṭabhojanāt //
AHS, Utt., 33, 28.2 duṣṭārtavād apadravair bījadoṣeṇa daivataḥ //
AHS, Utt., 33, 34.2 jātaṃ jātaṃ sutaṃ hanti raukṣyād duṣṭārtavodbhavam //
AHS, Utt., 35, 34.2 tenārdito bhinnapurīṣavarṇo duṣṭāsrarogī tṛḍarocakārtaḥ //
AHS, Utt., 35, 42.2 kṛṣṇaduṣṭāsravisrāvī tṛṇmūrchājvaradāhavān //
Kāvyālaṃkāra
KāvyAl, 6, 25.1 śrotrādiṃ na tu durbodhaṃ na duṣṭādimapeśalam /
Liṅgapurāṇa
LiPur, 1, 78, 15.1 yajñārthaṃ paśuhiṃsā ca kṣatriyairduṣṭaśāsanam /
LiPur, 1, 82, 3.1 duṣṭāntakāya sarvāya bhavāya paramātmane /
LiPur, 1, 90, 14.1 evaṃ kṛtvā suduṣṭātmā bhinnavṛtto vratāccyutaḥ /
Suśrutasaṃhitā
Su, Sū., 23, 16.2 nihantyauṣadhavīryāṇi mantrān duṣṭagraho yathā //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
Tantrākhyāyikā
TAkhy, 1, 90.1 sā ca duṣṭābhyantarasthaiva kṣuram eva prāhiṇot //
TAkhy, 1, 139.1 asāv api duṣṭamatiḥ krameṇa nītvā kauśalād ajasraṃ tān bhakṣayan paraṃ paritoṣam upāgataḥ //
TAkhy, 1, 142.1 sa tu duṣṭātmācintayat //
TAkhy, 1, 286.1 vyudasya krathanakaṃ duṣṭamantram ārabdhāḥ //
Varāhapurāṇa
VarPur, 27, 10.2 rakṣasva deva balinastvandhakād duṣṭacetasaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 74.2 ekasmin yatra nidhanaṃ prāpite duṣṭacāriṇi /
ViPur, 6, 8, 41.2 duḥsvapnanāśanaṃ nṝṇāṃ sarvaduṣṭanibarhaṇam //
Viṣṇusmṛti
ViSmṛ, 5, 196.1 yasya cauraḥ pure nāsti nānyastrīgo na duṣṭavāk /
ViSmṛ, 7, 8.1 dūṣitakarmaduṣṭasākṣyaṅkitaṃ sasākṣikam api //
ViSmṛ, 12, 2.1 paṅkaśaivāladuṣṭagrāhamatsyajalaukādivarjite 'mbhasi //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 98.1 sindūram uṣṇakaṭukaṃ viṣaduṣṭavraṇāpaham /
DhanvNigh, 6, 33.2 duṣṭakuṣṭhapavanāsravātajit syājjarākṛtavalīvināśanam //
Garuḍapurāṇa
GarPur, 1, 33, 9.2 sarvaduṣṭavināśāya sarvapātakamardine //
GarPur, 1, 33, 11.1 pālanārthāya lokānāṃ duṣṭāsuravināśine /
GarPur, 1, 34, 52.1 surāsuranihantre ca sarvaduṣṭavināśine /
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
Hitopadeśa
Hitop, 2, 34.1 tato gardabhaḥ sakopam āhāre duṣṭamate pāpīyāṃs tvaṃ yad vipattau svāmikārye upekṣāṃ karoṣi /
Hitop, 2, 105.2 duṣṭavraṇā iva prāyo bhavanti hi niyoginaḥ //
Madanapālanighaṇṭu
MPālNigh, 4, 60.2 māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ //
Rasaratnasamuccaya
RRS, 5, 19.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
Rasendracūḍāmaṇi
RCūM, 14, 23.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
Āryāsaptaśatī
Āsapt, 2, 439.2 vakras tad api śanaiścara iva sakhi duṣṭagraho dayitaḥ //
Dhanurveda
DhanV, 1, 20.2 anye'pi duṣṭasattvāśca na hiṃsanti kadācana //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 47.2 tvameva jagatāṃ nātho duṣṭātakaniṣūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 59.3 haniṣyāmi na sandeho duṣṭātmānaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 34.3 duṣṭātmānaṃ haniṣyāmi tālameghaṃ mahābalam //
SkPur (Rkh), Revākhaṇḍa, 103, 13.2 mahāghore gatā vāpi duṣṭakarmapitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 7.2 tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā //
SkPur (Rkh), Revākhaṇḍa, 136, 8.2 gautamaṃ vañcayāmāsa duṣṭabhāvena bhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 15.1 ahalyāpi tataḥ śaptā yasmāt tvaṃ duṣṭacāriṇī /
SkPur (Rkh), Revākhaṇḍa, 151, 19.1 so 'vadhīttava sāmarthyādvadhārthaṃ duṣṭabhūbhṛtām /
SkPur (Rkh), Revākhaṇḍa, 169, 34.2 khamutpapāta duṣṭātmā gṛhītvābharaṇānyapi //
SkPur (Rkh), Revākhaṇḍa, 190, 9.2 tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā //
Uḍḍāmareśvaratantra
UḍḍT, 1, 52.1 eteṣāṃ duṣṭayogānāṃ śatrave tad udāhṛtam /
UḍḍT, 3, 11.2 tadā duṣṭagrahair muktaḥ svasthaś ca jāyate naraḥ //
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /