Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kātyāyanasmṛti
Liṅgapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Ratnadīpikā
Sarvāṅgasundarā
Sphuṭārthāvyākhyā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Haṃsadūta
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 10, 1, 9.2 śaṃbhv idaṃ kṛtyādūṣaṇaṃ prativartma punaḥsaraṃ tena tvā snapayāmasi //
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 24.1 dīrghavairam asūyā cāsatyaṃ brāhmaṇadūṣaṇam /
Carakasaṃhitā
Ca, Śār., 1, 124.2 rasānāṃ viṣamādānam alpādānaṃ ca dūṣaṇam //
Ca, Indr., 12, 28.2 hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃśubhiḥ //
Mahābhārata
MBh, 1, 104, 9.44 mamaiva parihāryaṃ syāt kanyābhāvasya dūṣaṇam /
MBh, 4, 15, 23.1 mayātra śakyaṃ kiṃ kartuṃ virāṭe dharmadūṣaṇam /
MBh, 5, 33, 74.2 mahacca daṇḍapāruṣyam arthadūṣaṇam eva ca //
MBh, 12, 59, 61.2 ātmano nigrahastyāgo 'thārthadūṣaṇam eva ca //
MBh, 12, 59, 73.2 dūṣaṇaṃ srotasām atra varṇitaṃ ca sthirāmbhasām //
MBh, 13, 48, 37.1 svabhāvaścaiva nārīṇāṃ narāṇām iha dūṣaṇam /
MBh, 14, 28, 17.2 śakyaṃ bahuvidhaṃ vaktuṃ bhavataḥ kāryadūṣaṇam //
MBh, 14, 36, 12.2 svapnaḥ stambho bhayaṃ lobhaḥ śokaḥ sukṛtadūṣaṇam //
Manusmṛti
ManuS, 2, 213.1 svabhāva eṣa nārīṇāṃ narāṇām iha dūṣaṇam /
ManuS, 7, 48.1 paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam /
ManuS, 11, 61.1 kanyāyā dūṣaṇaṃ caiva vārddhuṣyaṃ vratalopanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 18.2 hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃsubhiḥ //
Bodhicaryāvatāra
BoCA, 9, 54.1 tadevaṃ śūnyatāpakṣe dūṣaṇaṃ nopapadyate /
Daśakumāracarita
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
Kātyāyanasmṛti
KātySmṛ, 1, 247.2 dūṣaṇaṃ svakriyotpatteḥ paravākyopapādanam //
Liṅgapurāṇa
LiPur, 1, 85, 137.1 yatsatyaṃ brahma ityāhurasatyaṃ brahmadūṣaṇam /
LiPur, 1, 96, 42.1 tallalāṭādabhūcchaṃbhoḥ sṛṣṭyarthaṃ tanna dūṣaṇam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 12.1, 1.0 tat samabhivyāhāradūṣaṇaṃ hiṃsādirahite brāhmaṇe na vidyate //
Viṣṇusmṛti
ViSmṛ, 23, 46.2 kūpavat kathitā śuddhir mahatsu ca na dūṣaṇam //
Śatakatraya
ŚTr, 1, 93.1 patraṃ naiva yadā karīraviṭape doṣo vasantasya kim nolūko 'py avalokate yadi divā sūryasya kiṃ dūṣaṇam /
ŚTr, 1, 93.2 dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 235.1 adhyāhārastarka ūho 'sūyānyaguṇadūṣaṇam /
Garuḍapurāṇa
GarPur, 1, 105, 15.2 kanyāyā dūṣaṇaṃ caiva parivindakayājanam //
GarPur, 1, 155, 22.2 sarvotthasannipātena raktastambhāṅgadūṣaṇam //
Gītagovinda
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
Hitopadeśa
Hitop, 1, 99.3 krodho niḥsatyatā dyūtam etan mitrasya dūṣaṇam //
Hitop, 1, 100.1 anena vacanakrameṇa tat ekam api dūṣaṇaṃ tvayi na lakṣyate /
Hitop, 2, 103.2 upekṣā buddhihīnatvaṃ bhogo 'mātyasya dūṣaṇam //
Hitop, 2, 171.3 aparādhiṣu sattveṣu nṛpāṇāṃ saiva dūṣaṇam //
Hitop, 3, 117.2 pāpaṃ strī mṛgayā dyūtam arthadūṣaṇam eva ca /
Kathāsaritsāgara
KSS, 5, 2, 146.2 na parasparśamātraṃ hi strīṇām āpadi dūṣaṇam //
Kālikāpurāṇa
KālPur, 56, 68.1 na tasya durgatiḥ kvāpi jāyate tasya dūṣaṇam /
Mātṛkābhedatantra
MBhT, 12, 55.2 dūṣaṇaṃ hrasvadīrghasya śāntiś cātra na saṃśayaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 17.1 karmaṇaḥ kevalasyoktaṃ niyatāveva dūṣaṇam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 1.0 kevalasya karmaṇo niyatisiddhāveva dūṣaṇaṃ darśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 1.0 kastāvadayaṃ sahānavasthānadoṣaḥ yadyekakālatayā tadetanna dūṣaṇam apitu dūṣaṇameva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 1.0 kastāvadayaṃ sahānavasthānadoṣaḥ yadyekakālatayā tadetanna dūṣaṇam apitu dūṣaṇameva //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 149.0 utpattāvapi tulyametaddūṣaṇam //
NŚVi zu NāṭŚ, 6, 32.2, 153.0 tatra pūrvapakṣo'yaṃ bhaṭṭalollaṭapakṣānabhyupagamād eva nābhyupagata iti taddūṣaṇam anutthānopahatam eva //
Ratnadīpikā
Ratnadīpikā, 4, 5.2 mṛdupāṣāṇaraupyaṃ ca mahānīlaśca dūṣaṇam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 20.0 atha dūṣaṇam sarvāprāptagrāhakatvaṃ cakṣuḥśrotralakṣaṇasya dharmiṇaḥ prasajyate tad adūṣaṇam anumānabādhanāt //
Ānandakanda
ĀK, 1, 23, 17.2 āragvadhena ca malaṃ citrake nāgadūṣaṇam //
Āryāsaptaśatī
Āsapt, 2, 527.1 vaibhavabhājāṃ dūṣaṇam api bhūṣaṇapakṣa eva nikṣiptam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 29.1 yattu rasaduṣṭau śoṇitadūṣaṇaṃ tanna bhavati dhātubhūtaśoṇitāṃśapoṣakasya rasabhāgasyāduṣṭatvāt iti samānaṃ pūrveṇa //
Śukasaptati
Śusa, 23, 36.1 mayāpyuktaṃ yadi tvadīyaputraḥ kvāpi striyā vañcyate tadā mama dūṣaṇam /
Śyainikaśāstra
Śyainikaśāstra, 2, 10.2 mūlacchedena vā dānapratipattyarthadūṣaṇam /
Haṃsadūta
Haṃsadūta, 1, 72.1 vayaṃ tyaktāḥ svāmin yadi ha tava kiṃ dūṣaṇamidaṃ nisargaḥ śyāmānāmayamatitarāṃ duṣpariharaḥ /
Sātvatatantra
SātT, 7, 56.1 putre śiṣye ca jāyāyāṃ śāsane nāsti dūṣaṇam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 14.2 bhūtajvarasya karaṇam astraśastrasya dūṣaṇam //