Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2008
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha siddhyādivargāṇāṃ leśāt sāmānyalakṣaṇam / (1.1) Par.?
kathyate viplavo mā bhūt samāsokteḥ prabhedaśaḥ // (1.2) Par.?
puṃsprakṛtyādiviṣayā buddhir yā siddhir atra sā / (2.1) Par.?
tuṣṭir nur akṛtārthasya kṛtārtho 'smīti yā matiḥ // (2.2) Par.?
aśaktiḥ kārakāpāye sadarthāprabhaviṣṇutā / (3.1) Par.?
kiṃcit sāmānyato 'nyatra matir anyā viparyayaḥ // (3.2) Par.?
prakāśakatayā siddhir vyaktādeḥ sattvabhāvajā / (4.1) Par.?
prakāśārthapravṛttatvād rajo'ṃśaprabhavāpi ca // (4.2) Par.?
tuṣṭir mithyāsvarūpatvāt tamoguṇanibandhanā / (5.1) Par.?
sukharūpatayā brahman sāttvikyapyavasīyate // (5.2) Par.?
aśaktirapravṛttatvāt tāmasī duḥkhabhāvataḥ / (6.1) Par.?
rājasyapi guṇo dṛṣṭaḥ kārye kāraṇasaṃśrayaḥ // (6.2) Par.?
viparyayas tamoyonir mithyārūpatayā sa ca / (7.1) Par.?
sāmānyamātrakābhāsāt sattvātmeti viniścitaḥ // (7.2) Par.?
iti buddhiprakāśo'yaṃ bhāvapratyayalakṣaṇaḥ / (8.1) Par.?
bodha ityucyate bodhavyaktibhūmitayā paśoḥ // (8.2) Par.?
buddhir bodhanimittaṃ ced vidyā tadvyatiricyate / (9.1) Par.?
rāgo'pi satyavairāgye kalāyoniḥ karoti kim // (9.2) Par.?
vyañjakāntarasadbhāve vyañjakaṃ yadyapārthakam / (10.1) Par.?
manodevārthasadbhāve sati dhīr apyanarthikā // (10.2) Par.?
athaivaṃ bruvate kecitkaraṇatvavivakṣayā / (11.1) Par.?
so 'pi devair manaḥṣaṣṭhaiḥ pakṣo'naikāntikaḥ smṛtaḥ // (11.2) Par.?
athaikaviniyogitve satyekamatiricyate / (12.1) Par.?
śrotradṛkpāṇipādādi tato bhinnārthamastu nuḥ // (12.2) Par.?
na caikaviniyogitvaṃ vidyābuddhyoḥ kathaṃcana / (13.1) Par.?
viniyogāntaradvārā na duṣṭānekasādhyatā // (13.2) Par.?
vidyā vyaktāṇucicchaktir nunnākṣeśākṣagocarān / (14.1) Par.?
svīkṛtya puṃsprayuktasya karaṇasyaiti karmatām // (14.2) Par.?
matistenetarā rāgo na gauṇastadvidharmataḥ / (15.1) Par.?
tacca bhogyatvametadvā vītarāgastato hataḥ // (15.2) Par.?
rāgo'rtheṣvabhilāṣo yo na so'sti viṣayadvaye / (16.1) Par.?
karmāstu vyāpakaṃ kalpyaṃ kalpite'pītaratra yat // (16.2) Par.?
karmaṇaḥ kevalasyoktaṃ niyatāveva dūṣaṇam / (17.1) Par.?
doṣaḥ sahānavasthāno nāsāmyāddveṣarāgayoḥ // (17.2) Par.?
sarvasya sarvadā sarvā pravṛttiḥ sukhabuddhijā / (18.1) Par.?
pravṛttasya sukhaṃ duḥkhaṃ moho vāpyupajāyate // (18.2) Par.?
pravṛttyanantaraṃ dveṣo rāgastatpūrvakālataḥ / (19.1) Par.?
dveṣānte sa punaryena vīryavadyogakāraṇam // (19.2) Par.?
atha vyaktāntarādbuddhergarvo'bhūtkaraṇaṃ citaḥ / (20.1) Par.?
vyāpārādyasya ceṣṭante śārīrāḥ pañca vāyavaḥ // (20.2) Par.?
prāṇāpānādayaste tu bhinnā vṛtterna vastutaḥ / (21.1) Par.?
vṛttiṃ leśānnigadato bharadvāja nibodha me // (21.2) Par.?
vṛttiḥ praṇayanaṃ nāma yattajjīvanamucyate / (22.1) Par.?
yattadūhaṃ matiḥ puṃsāṃ bhramatyandheva mārgatī // (22.2) Par.?
tatkurvannucyate prāṇaḥ prāṇo vā prāṇayogataḥ / (23.1) Par.?
cityātivāhike śaktau prāṇaśabdaḥ kalāsu ca // (23.2) Par.?
tathāpanayanaṃ bhuktapītaviṇmūtraretasām / (24.1) Par.?
kurvannapānaśabdena gīyate tattvadarśibhiḥ // (24.2) Par.?
samantato 'nnapānasya samatvena samarpaṇam / (25.1) Par.?
kurvansamāna ityukto vyāno vinamanāttanoḥ // (25.2) Par.?
vivakṣāyatnapūrveṇa koṣṭhavyomaguṇadhvaneḥ / (26.1) Par.?
vāgindriyasahāyena kriyate yena varṇatā // (26.2) Par.?
sa udānaḥ śarīre'sminsthānaṃ yadyasya dhāraṇe / (27.1) Par.?
jayaḥ phalaṃ vācyaśeṣaṃ patyā skandhāntareritam // (27.2) Par.?
Duration=0.19627594947815 secs.