Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Indr., 1, 7.6, 10.0 cihnaṃ kurvanti yaddoṣās tadariṣṭaṃ pracakṣate iti taddūtādigatariṣṭāvyāpakatayā puruṣāśrayiriṣṭamātrābhiprāyeṇa jñeyam //
ĀVDīp zu Ca, Indr., 1, 7.6, 19.0 puruṣasaṃśrayāṇīti viśeṣaṇena puruṣānāśritadūtādiriṣṭe nāvaśyam animittatāstīti darśayati //
ĀVDīp zu Ca, Indr., 1, 7.6, 20.0 yato dūtādhikārādau yāni riṣṭāni tāni dṛśyamānanimittāny apy āgamādeva riṣṭatvenāvadhāryante //
ĀVDīp zu Ca, Indr., 1, 7.6, 21.2 bhiṣagabhyāgataṃ dṛṣṭvā dūtaṃ maraṇamādiśet /
ĀVDīp zu Ca, Indr., 1, 7.6, 22.0 atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //