Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5759
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nimittānurūpeti nimittasadṛśī // (1) Par.?
tadeva sphoṭayati nimittārthānukāriṇī // (2) Par.?
nimittasya yo'rthaḥ kāryajananarūpaḥ kāryabodhanarūpo vā tamanukarotīti nimittārthānukāriṇī // (3) Par.?
riṣṭākhyā hi vikṛtirmaraṇe tasyaivāvabodhane vā nimittaṃ bhavati // (4) Par.?
aparamapi nimittānurūpāyā vikṛter viśeṣamāha tāmityādi // (5) Par.?
animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate // (6) Par.?
yadvā āyuḥkṣayarūpaṃ yannimittaṃ tadvidyamānamapi nānyairupalabhyate kiṃtu tadeva hi riṣṭādunnīyate tena avyaktanimittatvam ihānimittatvaṃ jñeyam // (7) Par.?
atra gatāyuṣṭvameva sakalapuruṣasaṃśritariṣṭavyāpakaṃ kāraṇaṃ sādhu // (8) Par.?
yattu vakṣyati kriyāpathamatikrāntāḥ kevalaṃ dehamāśritāḥ // (9) Par.?
cihnaṃ kurvanti yaddoṣās tadariṣṭaṃ pracakṣate iti taddūtādigatariṣṭāvyāpakatayā puruṣāśrayiriṣṭamātrābhiprāyeṇa jñeyam // (10) Par.?
āyuṣaḥ pramāṇajñānasyeti āyuḥśeṣapramāṇajñānasyety arthaḥ // (11) Par.?
bhūya iti atyartham // (12) Par.?
tenātyartham āyuḥkṣayanimittāṃ pratyāsannāyuḥkṣayajanyām iti yāvat // (13) Par.?
yāmiti kṣīṇāyuḥkāryām // (14) Par.?
pretaliṅgānurūpām iti pretasadṛśīṃ malā danteṣu jāyante pretākṛtir udīryate ityādigranthavakṣyamāṇām // (15) Par.?
imāṃ hi vikṛtimāyuṣo 'ntargatasya jñānārthaṃ vadanti // (16) Par.?
yā tvanyā pretaliṅgānanurūpā varṇāśrayā sā pratyāsannamaraṇabodhikā tena sā nātyarthaṃ nātyarthakṣīṇāyuḥkāryetyarthaḥ // (17) Par.?
evaṃ bhūyaśca ityādinā dhīrāḥ ityantena nimittānurūpavikṛtiviśeṣasya kāryaviśeṣaṃ maraṇalakṣaṇam abhidhāya punaḥ sāmānyenānimittāyā dharmāntaramāha yām adhikṛtyetyādi // (18) Par.?
puruṣasaṃśrayāṇīti viśeṣaṇena puruṣānāśritadūtādiriṣṭe nāvaśyam animittatāstīti darśayati // (19) Par.?
yato dūtādhikārādau yāni riṣṭāni tāni dṛśyamānanimittāny apy āgamādeva riṣṭatvenāvadhāryante // (20) Par.?
yathā muktakeśe 'thavā nagne rudatyaprayate'thavā / (21.1) Par.?
bhiṣagabhyāgataṃ dṛṣṭvā dūtaṃ maraṇamādiśet / (21.2) Par.?
iti // (21.3) Par.?
atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva // (22) Par.?
anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti // (23) Par.?
ityuddeśa indriyasthānārthoddeśa ityarthaḥ // (24) Par.?
Duration=0.049839973449707 secs.