Occurrences

Pāraskaragṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Pāraskaragṛhyasūtra
PārGS, 3, 15, 19.2 yamadūta namas te 'stu kiṃ tvā kārkāriṇo 'bravīd iti //
Ṛgveda
ṚV, 2, 6, 6.1 īḍānāyāvasyave yaviṣṭha dūta no girā /
Mahābhārata
MBh, 1, 9, 14.2 pramadvarā ruror bhāryā devadūta yadīcchasi /
MBh, 3, 247, 38.1 devadūta namas te 'stu gaccha tāta yathāsukham /
MBh, 5, 193, 14.1 brūhi madvacanād dūta pāñcālyaṃ taṃ nṛpādhamam /
MBh, 18, 2, 52.2 matsaṃśrayād ime dūta sukhino bhrātaro hi me //
Rāmāyaṇa
Rām, Su, 34, 29.2 tāvaddhyahaṃ dūta jijīviṣeyaṃ yāvat pravṛttiṃ śṛṇuyāṃ priyasya //
Rām, Utt, 13, 34.1 vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase /
Viṣṇupurāṇa
ViPur, 5, 34, 9.1 vācyaśca pauṇḍrako gatvā tvayā dūta vaco mama /
ViPur, 5, 37, 21.2 yattvamātthākhilaṃ dūta vedmyetadahamapyuta /
Bhāratamañjarī
BhāMañj, 18, 19.1 devadūta na jānāmi kasyedaṃ durviceṣṭate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 28.2 āhūtaḥ satvaraṃ dūta gaccha tvaṃ nṛpasannidhau //
Uḍḍāmareśvaratantra
UḍḍT, 10, 3.1 sadāraktakambala mahādevadūta mṛtakam utthāpaya 2 pratimāṃ cālaya 2 parvatān kampaya 2 līlayā vilasaya 2 īṃ īṃ phaṭ svāhā /