Occurrences

Gopathabrāhmaṇa
Mahābhārata
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Hitopadeśa
Kathāsaritsāgara
Sphuṭārthāvyākhyā
Dhanurveda
Saddharmapuṇḍarīkasūtra

Gopathabrāhmaṇa
GB, 1, 1, 9, 8.0 ṛjyad bhūtaṃ yad asṛjyatedaṃ niveśanam anṛṇaṃ dūram asyeti //
Mahābhārata
MBh, 3, 281, 39.2 na dūram etan mama bhartṛsaṃnidhau mano hi me dūrataraṃ pradhāvati /
MBh, 12, 165, 28.3 gṛhīto lobhamohād vai dūraṃ ca gamanaṃ mama //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 21, 1.0 atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 14.2, 1.9 dūraṃ pradhānam āsannaṃ vyaktam /
Viṣṇusmṛti
ViSmṛ, 95, 16.1 yad duścaraṃ yad durāpaṃ yad dūraṃ yacca duṣkaram /
Hitopadeśa
Hitop, 1, 49.2 śarīrasya guṇānāṃ ca dūram atyantam antaram /
Kathāsaritsāgara
KSS, 5, 3, 9.1 ito dūraṃ mahābhogaṃ kim etad dṛśyate 'mbudhau /
KSS, 6, 1, 114.1 upādhyāyagṛhaṃ dūraṃ dūre cāpadgatā vayam /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Dhanurveda
DhanV, 1, 91.1 śrameṇācalitaṃ lakṣyaṃ dūraṃ ca bahubhedanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 257.1 atidūramito 'ṭavīkāntāramiti //