Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa

Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 11.1 kāṇḍāt kāṇḍāt prarohantī yā śatena pratanoṣi iti dvābhyām upodake dūrvām āropayante 'thādhīpsante 'nyonyam amuṣmā amuṣmā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
Kauśikasūtra
KauśS, 7, 4, 2.0 amamrim ojomānīṃ dūrvām akarṇam aśmamaṇḍalam ānaḍuhaśakṛtpiṇḍaṃ ṣaḍ darbhaprāntāni kaṃsam ahate vasane śuddham ājyam śāntā oṣadhīr navam udakumbham //
KauśS, 7, 4, 16.0 sthālarūpe dūrvāṃ śāntyudakam uṣṇodakaṃ caikadhābhisamāsicya //
KauśS, 7, 5, 19.0 amamrim ojomānīṃ ca dūrvāṃ ca keśāṃśca śakṛtpiṇḍaṃ caikadhābhisamāhṛtya //
Kāṭhakagṛhyasūtra
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Carakasaṃhitā
Ca, Cik., 4, 67.1 padmakaṃ padmakiñjalkaṃ dūrvāṃ vāstūkamutpalam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 31.2 vacāṃ chattrām aticchattrāṃ dūrvāṃ siddhārthakān api //
Liṅgapurāṇa
LiPur, 1, 43, 14.2 dūrvāmayutasaṃkhyātāṃ sarvadravyasamanvitām //
Suśrutasaṃhitā
Su, Utt., 26, 40.1 dūrvāṃ punarnavāṃ caiva lepe sādhvavacārayet /
Viṣṇusmṛti
ViSmṛ, 79, 2.1 kuśābhāve kuśasthāne kāśān dūrvāṃ vā dadyāt //
Garuḍapurāṇa
GarPur, 1, 131, 1.3 dūrvāṃ saurīṃ gaṇeśaṃ ca phalapuṣpaiḥ śivaṃ yajet //