Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 3, 66.1 paśyantyāstaṃ nṛpaṃ tasyā lajjākautukayordṛśi /
KSS, 1, 4, 5.1 sā sakhībhiśca māṃ jñātvā prītipeśalayā dṛśā /
KSS, 1, 7, 62.1 baddhāviva tayānyonyaṃ māraśṛṅkhalayā dṛśā /
KSS, 2, 1, 82.2 āgādudayano māturdṛśi varṣannivāmṛtam //
KSS, 2, 2, 67.2 nidadhe pratikārāsthām iva khaḍge dṛśaṃ muhuḥ //
KSS, 2, 2, 206.2 ānandabāṣpapūrṇāyāṃ vavarṣevāmṛtaṃ dṛśi //
KSS, 2, 4, 79.2 tadguṇākṛṣyamāṇānāṃ yūnāṃ dṛśi viṣacchaṭā //
KSS, 2, 5, 53.1 sa ca mugdhadṛśastasyā bhartṛbhaktivivardhinīm /
KSS, 2, 5, 58.2 tatpatnīnāmaśeṣāṇāṃ nūtanendūdayo dṛśi //
KSS, 2, 5, 126.1 tato maricadoṣeṇa tasyā dṛgbhyām avāritam /
KSS, 2, 6, 30.1 dṛśi dhūmābhitāmrāyāṃ tasyā vahnipradakṣiṇe /
KSS, 3, 2, 18.2 devīṃ vāsavadattāṃ tāṃ dṛśoḥ prītirajāyata //
KSS, 3, 2, 40.2 matvā hastagrahāyogyāṃ kuntyā pṛṣṭhe dṛśaṃ dadau //
KSS, 3, 2, 80.2 itīva vedīdhūmo 'sya bāṣpeṇa pidadhe dṛśau //
KSS, 3, 3, 128.1 tataḥ sācīkṛtadṛśā mukhena valitabhruṇā /
KSS, 3, 4, 90.2 kalayantamivonnamya kaṃdharāṃ dhīrayā dṛśā //
KSS, 3, 4, 328.2 nairāśyaduḥkhavidhuraṃ paśyantīṃ sāsrayā dṛśā //
KSS, 3, 5, 104.2 yaccakre lāṭanārīṇām udaśrukaluṣā dṛśaḥ //
KSS, 4, 1, 122.2 ābālyāgnikriyādhūmair yan me piṅgalite dṛśau //
KSS, 4, 3, 71.1 tato harṣabharāpūrapīḍanotphullayā dṛśā /