Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10044
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ pūrvoktayā yuktyā vatsarājaṃ savallabham / (1.1) Par.?
yaugandharāyaṇādyās te ninyur lāvāṇakaṃ prati // (1.2) Par.?
sa rājā prāpa taṃ deśaṃ sainyaghoṣeṇa mūrchatā / (2.1) Par.?
abhivāñchitasaṃsiddhiṃ vadantamiva mantriṇām // (2.2) Par.?
tatra prāptaṃ viditvā ca vatseśaṃ saparicchadam / (3.1) Par.?
avaskandabhayāśaṅkī cakampe magadheśvaraḥ // (3.2) Par.?
yaugandharāyaṇopāntaṃ sadbuddhirvisasarja ca / (4.1) Par.?
sa dūtaṃ so 'pi sanmantrī kāryajño 'bhinananda tam // (4.2) Par.?
vatseśvaro 'pi nivasaṃstasmindeśe davīyasīm / (5.1) Par.?
ākheṭakārthamaṭavīmaṭati sma dine dine // (5.2) Par.?
ekasmindivase tasminrājanyākheṭakaṃ gate / (6.1) Par.?
kartavyasaṃvidaṃ kṛtvā gopālakasamanvitaḥ // (6.2) Par.?
yaugandharāyaṇo dhīmānsarumaṇvadvasantakaḥ / (7.1) Par.?
devyā vāsavadattāyā vijane nikaṭaṃ yayau // (7.2) Par.?
tatra tāṃ rājakārye 'tra sāhāyye tattaduktibhiḥ / (8.1) Par.?
prahvām abhyarthayāmāsa bhrātrā pūrvaṃ prabodhitām // (8.2) Par.?
sānumene ca virahakleśadāyi tadātmanaḥ / (9.1) Par.?
kiṃ nāma na sahante hi bhartṛbhaktāḥ kulāṅganāḥ // (9.2) Par.?
tatastāṃ brāhmaṇīrūpāṃ devīṃ yaugandharāyaṇaḥ / (10.1) Par.?
sa cakāra kṛtī dattvā yogaṃ rūpavivartanam // (10.2) Par.?
vasantakaṃ ca kṛtavān kāṇaṃ baṭukarūpiṇam / (11.1) Par.?
ātmanā ca tathaivābhūt sthavirabrāhmaṇākṛtiḥ // (11.2) Par.?
tathārūpāṃ gṛhītvātha tāṃ devīṃ sa mahāmatiḥ / (12.1) Par.?
vasantakasakhaḥ svairaṃ pratasthe magadhān prati // (12.2) Par.?
tathā vāsavadattā sā svagṛhānnirgatā satī / (13.1) Par.?
agāccittena bhartāraṃ panthānaṃ vapuṣā punaḥ // (13.2) Par.?
tanmandiramathādīpya dahanena rumaṇvatā / (14.1) Par.?
hā hā vasantakayutā devī dagdhetyaghoṣyata // (14.2) Par.?
tathā ca dahanākrandau samaṃ tatrodatiṣṭhatām / (15.1) Par.?
śanaiḥ śaśāma dahano na punaḥ kranditadhvaniḥ // (15.2) Par.?
yaugandharāyaṇaḥ so 'tha saha vāsavadattayā / (16.1) Par.?
vasantakena ca prāpa magadhādhipateḥ puram // (16.2) Par.?
tatrodyānagatāṃ dṛṣṭvā samaṃ tābhyāmupāyayau / (17.1) Par.?
padmāvatīṃ rājasutāṃ vāryamāṇo 'pi rakṣibhiḥ // (17.2) Par.?
padmāvatyāśca dṛṣṭvaiva brāhmaṇīrūpadhāriṇīm / (18.1) Par.?
devīṃ vāsavadattāṃ tāṃ dṛśoḥ prītirajāyata // (18.2) Par.?
sā rakṣiṇo niṣidhyaiva tato yaugandharāyaṇam / (19.1) Par.?
ānāyayad rājakanyā brāhmaṇākṛtimantikam // (19.2) Par.?
papraccha ca mahābrahman kā te bālā bhavaty asau / (20.1) Par.?
kimartham āgato 'sīti so 'pi tāṃ pratyabhāṣata // (20.2) Par.?
iyamāvantikā nāma rājaputrī sutā mama / (21.1) Par.?
asyāśca bhartā vyasanī tyaktvemāṃ kutracidgataḥ // (21.2) Par.?
tad etāṃ sthāpayāmy adya tava haste yaśasvini / (22.1) Par.?
yāvattamānayāmyasyā gatvānviṣyācirātpatim // (22.2) Par.?
bhrātā kāṇabaṭuścāyamihaivāsyāḥ samīpagā / (23.1) Par.?
tiṣṭhatvekākinībhāvaduḥkhaṃ yena na yātyasau // (23.2) Par.?
ityuktvā rājatanayāmaṅgīkṛtavacāstayā / (24.1) Par.?
tāmāmantrya sa sanmantrī drutaṃ lāvāṇakaṃ yayau // (24.2) Par.?
tato vāsavadattāṃ tāṃ sthitāmāvantikākhyayā / (25.1) Par.?
vasantakaṃ cānugataṃ taṃ kāṇabaṭurūpiṇam // (25.2) Par.?
sahādāya kṛtodārasatkārā snehaśālinī / (26.1) Par.?
padmāvatī svabhavanaṃ viveśa bahukautukam // (26.2) Par.?
tatra vāsavadattā ca praviṣṭā citrabhittiṣu / (27.1) Par.?
paśyantī rāmacarite sītāṃ sehe nijavyathām // (27.2) Par.?
ākṛtyā saukumāryeṇa śayanāsanasauṣṭhavaiḥ / (28.1) Par.?
śarīrasaurabheṇāpi nīlotpalasugandhinā // (28.2) Par.?
tāmuttamāṃ viniścitya mahārhairātmanaḥ samaiḥ / (29.1) Par.?
padmāvatī yathākāmam upacārair upācarat // (29.2) Par.?
acintayacca kāpyeṣā channā nūnamiha sthitā / (30.1) Par.?
gūḍhā kiṃ draupadī nāsīdvirāṭavasatāviti // (30.2) Par.?
atha vāsavadattāsyāścakre devyāḥ prasaṅgataḥ / (31.1) Par.?
amlānamālātilakau vatseśātpūrvaśikṣitau // (31.2) Par.?
tadbhūṣitāṃ ca dṛṣṭvā tāṃ mātā padmāvatīṃ rahaḥ / (32.1) Par.?
papraccha mālātilakau kenemau nirmitāviti // (32.2) Par.?
ūce padmāvatī caināmatra manmandire sthitā / (33.1) Par.?
kācidāvantikā nāma tayā kṛtamidaṃ mama // (33.2) Par.?
tacchrutvā sā babhāṣe tāṃ mātā putri na tarhi sā / (34.1) Par.?
mānuṣī kāpi devī sā yasyā vijñānam īdṛśam // (34.2) Par.?
devatā munayaścāpi vañcanārthaṃ satāṃ gṛhe / (35.1) Par.?
tiṣṭhantyeva tathā caitāmatra putri kathāṃ śṛṇu // (35.2) Par.?
babhūva kuntibhojākhyo rājā tasyāpi veśmani / (36.1) Par.?
āgatya tasthau durvāsā vañcanaikaraso muniḥ // (36.2) Par.?
sa tasya paricaryārthaṃ rājā kuntīṃ nijāṃ sutām / (37.1) Par.?
ādideśa muniṃ sāpi yatnenopacacāra tam // (37.2) Par.?
ekadā sa muniḥ kuntīṃ jijñāsuḥ sannabhāṣata / (38.1) Par.?
paramānnaṃ paceḥ śīghraṃ snātvā yāvadupaimyaham // (38.2) Par.?
ityuktvā tvaritaṃ snātvā sa carṣirbhoktumāyayau / (39.1) Par.?
kuntī tadannapūrṇāṃ ca tasmai pātrīmaḍhaukayat // (39.2) Par.?
atitaptena cānnena jvalantīm iva tāṃ muniḥ / (40.1) Par.?
matvā hastagrahāyogyāṃ kuntyā pṛṣṭhe dṛśaṃ dadau // (40.2) Par.?
sāpi pṛṣṭhena tāṃ pātrīṃ dadhau labdhāśayā muneḥ / (41.1) Par.?
tataḥ sa bubhuje svecchaṃ kuntīpṛṣṭhaṃ tvadahyata // (41.2) Par.?
dahyamānāpi gāḍhaṃ sā yattasthāvavikāriṇī / (42.1) Par.?
tena tuṣṭo munirbhuktvā dadau tasyāstato varam // (42.2) Par.?
ityāsītsa munistatra tadeṣāvantikāpi te / (43.1) Par.?
tadvadeva sthitā kāpi tattvamārādhayerimām // (43.2) Par.?
iti māturmukhācchrutvā padmāvatyanyarūpiṇīm / (44.1) Par.?
tatra vāsavadattāṃ tāṃ sutarāṃ bahvamanyata // (44.2) Par.?
sāpi vāsavadattātra nijanāthavinākṛtā / (45.1) Par.?
tasthau vidhuravicchāyā niśīthastheva padminī // (45.2) Par.?
vasantakavikārāśca te te bālocitā muhuḥ / (46.1) Par.?
mukhe tasyā viyoginyāḥ smitasyāvasaraṃ daduḥ // (46.2) Par.?
atrāntare 'tidūrāsu bhrāntvākheṭakabhūmiṣu / (47.1) Par.?
vatsarājaścirādāgātsāyaṃ lāvāṇakaṃ punaḥ // (47.2) Par.?
bhasmīkṛtamapaśyacca tatrāntaḥpuramagninā / (48.1) Par.?
devīṃ dagdhāṃ ca śuśrāva mantribhyaḥ savasantakām // (48.2) Par.?
śrutvaiva cāpatadbhūmau mohena hṛtacetanaḥ / (49.1) Par.?
tadduḥkhānubhavakleśamapākartumivecchatā // (49.2) Par.?
kṣaṇācca labdhasaṃjñaḥ saṃjajvāla hṛdaye śucā / (50.1) Par.?
āviṣṭa iva tatrasthadevīdāhekṣaṇāgninā // (50.2) Par.?
vilapann atha duḥkhārto dehatyāgaikasaṃmukhaḥ / (51.1) Par.?
kṣaṇāntare sa nṛpatiḥ saṃsmṛtyaitadacintayat // (51.2) Par.?
vidyādharādhipaḥ putro devyāstasyā bhaviṣyati / (52.1) Par.?
etanme nāradamunirvakti sma na ca tanmṛṣā // (52.2) Par.?
kaṃcitkālaṃ ca duḥkhaṃ me tenaiva muninoditam / (53.1) Par.?
gopālakasya caitasya śokaḥ svalpa ivekṣyate // (53.2) Par.?
yaugandharāyaṇādīnāṃ na caiṣāmatiduḥkhitā / (54.1) Par.?
dṛśyate tena jāne sā devī jīvetkathaṃcana // (54.2) Par.?
iyaṃ kimapi nītistu pratyuktā mantribhirbhavet / (55.1) Par.?
ato mama bhavejjātu tayā devyā samāgamaḥ // (55.2) Par.?
tatpaśyāmyatra paryantamityālocya sa bhūpatiḥ / (56.1) Par.?
nidadhe hṛdaye dhairyaṃ bodhyamānaśca mantribhiḥ // (56.2) Par.?
gopālakaśca saṃdiśya tadyathāvastu tatkṣaṇam / (57.1) Par.?
prajighāya tataścāraṃ dhṛtihetoralakṣitam // (57.2) Par.?
evaṃ gate svavṛttānte lāvāṇakagataistadā / (58.1) Par.?
gatvā magadharājāya cāraiḥ sarvaṃ niveditam // (58.2) Par.?
sa tadbuddhvaiva kālajño vatsarājāya tāṃ sutām / (59.1) Par.?
dātuṃ padmāvatīmaicchatpūrvaṃ tanmantrimārgitām // (59.2) Par.?
tato dūtamukhenainamarthaṃ vatseśvarāya saḥ / (60.1) Par.?
yaugandharāyaṇāyāpi saṃdideśa yathepsitam // (60.2) Par.?
yaugandharāyaṇoktyā ca vatseśo 'ṅgīcakāra tat / (61.1) Par.?
pracchāditaitadarthaṃ syāddevī jātviti cintayan // (61.2) Par.?
tato lagnaṃ viniścitya tūrṇaṃ yaugandharāyaṇaḥ / (62.1) Par.?
tasmai magadharājāya pratidūtaṃ vyasarjayat // (62.2) Par.?
tvadicchāṅgīkṛtāsmābhistaditaḥ saptame dine / (63.1) Par.?
padmāvatīvivāhāya vatseśo 'trāgamiṣyati // (63.2) Par.?
śīghraṃ vāsavadattāṃ ca yenāsau vismariṣyati / (64.1) Par.?
iti cāsmai mahāmantrī saṃdideśa sa bhūbhṛte // (64.2) Par.?
pratidūtaḥ sa gatvā ca yathāsaṃdiṣṭam abhyadhāt / (65.1) Par.?
tato magadharājāya sa cāpyabhinananda tam // (65.2) Par.?
tataḥ sa duhitṛsnehanijecchāvibhavocitam / (66.1) Par.?
vivāhotsavasaṃbhāraṃ cakāra magadheśvaraḥ // (66.2) Par.?
sā cābhīṣṭavaraśrutyā mudaṃ padmāvatī yayau / (67.1) Par.?
prāpa vāsavadattā ca tadvārtākarṇanācchucam // (67.2) Par.?
sā vārtā karṇamāgatya tasyā vaivarṇyadāyinī / (68.1) Par.?
pracchannavāsavairūpyasāhāyakamivākarot // (68.2) Par.?
itthaṃ mitrīkṛtaḥ śatrurna ca bhartānyathā tvayi / (69.1) Par.?
vasantakoktirityasyāḥ sakhīva vidadhe dhṛtim // (69.2) Par.?
athāsannavivāhāyāḥ padmāvatyā manasvinī / (70.1) Par.?
amlānamālātilakau divyau bhūyaścakāra sā // (70.2) Par.?
tato vatseśvarastatra samprāpte saptame 'hani / (71.1) Par.?
sasainyo mantribhiḥ sākaṃ pariṇetuṃ kilāyayau // (71.2) Par.?
manasāpi tadudyogaṃ virahī sa kathaṃ spṛśet / (72.1) Par.?
devīṃ labheya tāmevamityāśā na bhavedyadi // (72.2) Par.?
pratyudyayau ca taṃ sadyaḥ sānando magadheśvaraḥ / (73.1) Par.?
prajānetrotsavaṃ candramudayasthamivāmbudhiḥ // (73.2) Par.?
viveśātha sa vatseśo magadhādhipateḥ puram / (74.1) Par.?
samantātpauralokasya mānasaṃ ca mahotsavaḥ // (74.2) Par.?
virahakṣāmavapuṣaṃ manaḥsaṃmohadāyinam / (75.1) Par.?
dadṛśustatra nāryastaṃ ratihīnamiva smaram // (75.2) Par.?
praviśya magadheśasya vatseśo 'pyatha mandiram / (76.1) Par.?
sanāthaṃ pativatnībhiḥ kautukāgāramāyayau // (76.2) Par.?
tatra padmāvatīmantardadarśa kṛtakautukām / (77.1) Par.?
sa rājā pūrṇavaktrendujitapūrṇendumaṇḍalām // (77.2) Par.?
tasyāśca mālātilakau divyāvālokya tau nijau / (78.1) Par.?
etau kuto 'syā ityevaṃ vimamarśa sa bhūpatiḥ // (78.2) Par.?
tataḥ sa vedīm āruhya tasyā jagrāha yatkaram / (79.1) Par.?
tad evārambhatāṃ prāpa tasya pṛthvyāḥ karagrahe // (79.2) Par.?
priyavāsavadatto 'yamidaṃ śaknoti nekṣitum / (80.1) Par.?
itīva vedīdhūmo 'sya bāṣpeṇa pidadhe dṛśau // (80.2) Par.?
agnipradakṣiṇe tāmraṃ tadā padmāvatīmukham / (81.1) Par.?
vijñātabhartrabhiprāyaṃ kopākulamivābabhau // (81.2) Par.?
mumoca sa kṛtodvāhaḥ karādvatseśvaro vadhūm / (82.1) Par.?
na tu vāsavadattāṃ tāṃ tatyāja hṛdayātkṣaṇam // (82.2) Par.?
tatas tathā dadau tasmai ratnāni magadhādhipaḥ / (83.1) Par.?
nirdugdharatnarikteva pṛthivī bubudhe yathā // (83.2) Par.?
sākṣīkṛtya ca tatkālamagniṃ yaugandharāyaṇaḥ / (84.1) Par.?
adrohapratyayaṃ rājño magadheśamakārayat // (84.2) Par.?
pradattavastrābharaṇaḥ pragītavaracāraṇaḥ / (85.1) Par.?
pranṛttavaranārīkaḥ prasasāra mahotsavaḥ // (85.2) Par.?
udayāpekṣiṇī patyuḥ suptevālakṣitasthitā / (86.1) Par.?
tadā vāsavadattābhūddivā kāntirivaindavī // (86.2) Par.?
antaḥpuramupāyāte rājñi vatseśvare tataḥ / (87.1) Par.?
devīsaṃdarśanāśaṅkī kṛtī yaugandharāyaṇaḥ // (87.2) Par.?
mantrabhedamayādevaṃ magadheśvaramabhyadhāt / (88.1) Par.?
adyaiva nātha vatseśaḥ prayāti tvadgṛhāditi // (88.2) Par.?
tathetyaṅgīkṛtaṃ tena tamevārthaṃ tadaiva saḥ / (89.1) Par.?
vyajijñapad vatsarājaṃ so 'pi tacchraddadhe tathā // (89.2) Par.?
athoccacāla vatseśo bhuktapītaparicchadaḥ / (90.1) Par.?
mantribhiḥ samamādāya vadhūṃ padmāvatīṃ tataḥ // (90.2) Par.?
padmāvatyā visṛṣṭaṃ ca sukhamāruhya vāhanam / (91.1) Par.?
tayaiva ca samādiṣṭais tanmahattarakaiḥ saha // (91.2) Par.?
āgādvāsavadattāpi guptaṃ sainyasya pṛṣṭhataḥ / (92.1) Par.?
kṛtarūpavivartaṃ taṃ puraskṛtya vasantakam // (92.2) Par.?
kramāllāvāṇakaṃ prāpya vatseśo vasatiṃ nijām / (93.1) Par.?
praviveśa samaṃ vadhvā devīcittastu kevalaḥ // (93.2) Par.?
etya vāsavadattāpi sā gopālakamandiram / (94.1) Par.?
viveśātha niśīthe ca paristhāpya mahattarān // (94.2) Par.?
tatra gopālakaṃ dṛṣṭvā bhrātaraṃ darśitādaram / (95.1) Par.?
kaṇṭhe jagrāha rudatī bāṣpavyākulalocanam // (95.2) Par.?
tatkṣaṇe sthitasaṃvicca tatra yaugandharāyaṇaḥ / (96.1) Par.?
āyayau sarumaṇvatkas tayā devyā kṛtādaraḥ // (96.2) Par.?
so 'syāḥ protsāhaviśleṣaduḥkhaṃ yāvadvyapohati / (97.1) Par.?
tāvatpadmāvatīpārśvaṃ prayayuste mahattarāḥ // (97.2) Par.?
āgatāvantikā devi kimapyasmānvihāya tu / (98.1) Par.?
praviṣṭā rājaputrasya gṛhaṃ gopālakasya sā // (98.2) Par.?
iti padmāvatī sā tairvijñaptā svamahattaraiḥ / (99.1) Par.?
vatseśvarāgre sāśaṅkā tānevaṃ pratyabhāṣata // (99.2) Par.?
gacchatāvantikāṃ brūtha nikṣepastvaṃ hi me sthitā / (100.1) Par.?
tadatra kiṃ te yatrāhaṃ tatraivāgamyatāmiti // (100.2) Par.?
tacchrutvā teṣu yāteṣu rājā padmāvatīṃ rahaḥ / (101.1) Par.?
papraccha mālātilakau kenemau te kṛtāviti // (101.2) Par.?
sāvocadatha madgehe nyastā vipreṇa kenacit / (102.1) Par.?
āvantikābhidhā yaiṣā tasyāḥ śilpamidaṃ mahat // (102.2) Par.?
tacchrutvaiva ca vatseśo gopālagṛhamāyayau / (103.1) Par.?
nūnaṃ vāsavadattā sā bhavedatreti cintayan // (103.2) Par.?
praviveśa ca gatvā taddvārasthitamahattaram / (104.1) Par.?
antasthadevīgopālamantridvayavasantakam // (104.2) Par.?
tatra vāsavadattāṃ tāṃ dadarśa proṣitāgatām / (105.1) Par.?
upaplavavinirmuktāṃ mūrtiṃ cāndramasīmiva // (105.2) Par.?
papātātha mahīpṛṣṭhe sa śokaviṣavihvalaḥ / (106.1) Par.?
kampo vāsavadattāyā hṛdaye tūdapadyata // (106.2) Par.?
tataḥ sāpyapatadbhūmau gātrairvirahapāṇḍuraiḥ / (107.1) Par.?
vilalāpa ca nindantī tadācaritamātmanaḥ // (107.2) Par.?
atha tau daṃpatī śokadīnau rurudatustathā / (108.1) Par.?
yaugandharāyaṇo 'pyāsīdbāṣpadhautamukho yathā // (108.2) Par.?
tathāvidhaṃ ca tacchrutvā kāle kolāhalaṃ tadā / (109.1) Par.?
padmāvatyapi tatraiva sākulā tamupāyayau // (109.2) Par.?
kramād avagatārthā ca rājavāsavadattayoḥ / (110.1) Par.?
tulyāvasthaiva sāpyāsītsnigdhamugdhā hi satstriyaḥ // (110.2) Par.?
kiṃ jīvitena me kāryaṃ bhartṛduḥkhapradāyinā / (111.1) Par.?
iti vāsavadattā ca jagāda rudatī muhuḥ // (111.2) Par.?
magadheśasutālābhāttava sāmrājyakāṅkṣiṇā / (112.1) Par.?
kṛtametanmayā deva devyā doṣo na kaścana // (112.2) Par.?
iyaṃ tvasyāḥ sapatnyeva pravāse śīlasākṣiṇī / (113.1) Par.?
ityuvācātha vatseśaṃ dhīro yaugandharāyaṇaḥ // (113.2) Par.?
ahamatra viśāmyagnāvasyāḥ śuddhiprakāśane / (114.1) Par.?
iti padmāvatī tatra jagādāmatsarāśayā // (114.2) Par.?
ahamevāparādhyāmi yatkṛte sumahānayam / (115.1) Par.?
soḍho devyāpi hi kleśa iti rājāpyabhāṣata // (115.2) Par.?
agnipraveśaḥ kāryo me rājño hṛdayaśuddhaye / (116.1) Par.?
iti vāsavadattā ca babhāṣe baddhaniścayā // (116.2) Par.?
tataḥ sa kṛtināṃ dhuryo dhīmānyaugandharāyaṇaḥ / (117.1) Par.?
ācamya prāṅmukhaḥ śuddha iti vācamudairayat // (117.2) Par.?
yadyahaṃ hitakṛdrājño devī śuddhimatī yadi / (118.1) Par.?
brūta bho lokapālāstanna ceddehaṃ tyajāmyaham // (118.2) Par.?
ityuktvā virate tasmindivyā vāgudabhūdiyam / (119.1) Par.?
dhanyastvaṃ nṛpate yasya mantrī yaugandharāyaṇaḥ // (119.2) Par.?
yasya vāsavadattā ca bhāryā prāgjanmadevatā / (120.1) Par.?
na doṣaḥ kaścid etasyā ity uktvā vāg upāramat // (120.2) Par.?
ākarṇya tanmukharitākhiladigvibhāgam āmandranūtanaghanāghanagarjitaśri / (121.1) Par.?
utkaṃdharāśca suciraṃ vihatābhitāpāḥ sarve 'pi te sphuṭaviḍambitanīlakaṇṭhāḥ // (121.2) Par.?
gopālakasahito 'pi ca rājā yaugandharāyaṇācaritam / (122.1) Par.?
stauti sma vatsarājo mene pṛthvīṃ ca hastagatām // (122.2) Par.?
dadhad atha nṛpatiḥ sa mūrtimatyau nikaṭagate ratinirvṛtī ivobhe / (123.1) Par.?
anudinasahavāsasānurāge nijadayite paramutsavaṃ babhāra // (123.2) Par.?
Duration=0.83057308197021 secs.