Occurrences

Arthaśāstra
Avadānaśataka
Buddhacarita

Arthaśāstra
ArthaŚ, 2, 7, 32.1 vyuṣṭadeśakālamukhalābhakāraṇadeyayogapramāṇājñāpakoddhārakavidhātṛkapratigrāhakaiś ca vyayaṃ samānayet //
ArthaŚ, 2, 16, 23.1 ātmano vā bhūmiṃ prāptaḥ sarvadeyaviśuddhaṃ vyavahareta //
Avadānaśataka
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 1, 12.5 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 13.6 ayam asya deyadharmo yo mamāntike cittasyābhiprasāda iti //
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 16.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 14.6 ayam asya deyadharmo yo mamāntike cittasyābhiprasādaḥ //
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 15.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 8, 4.2 praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 12.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ //
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 13.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
AvŚat, 17, 13.6 ayam eṣāṃ deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 9.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 22, 9.5 eṣa ānanda dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati /
AvŚat, 22, 9.7 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /
AvŚat, 23, 11.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti /
Buddhacarita
BCar, 2, 40.1 āśāvate cābhigatāya sadyo deyāmbubhis tarṣam acechidiṣṭa /