Occurrences

Śāṅkhāyanagṛhyasūtra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 8.2 nidhir eṣa manuṣyāṇāṃ devānāṃ pātram ucyate //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
ŚāṅkhGS, 1, 10, 8.2 na hi bāhyahutaṃ devāḥ pratigṛhṇanti karhicit //
ŚāṅkhGS, 1, 12, 5.1 samañjantu viśve devā iti samañjanīyā //
ŚāṅkhGS, 1, 16, 3.1 agninā devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.2 vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.3 sūryena devena dyaurlokena lokānāṃ sāmavedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.4 candreṇa devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ tena tvā śamayāmy asau svāhā //
ŚāṅkhGS, 1, 18, 3.1 agne prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyāḥ patighnī tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.2 vāyo prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā aputriyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.3 sūrya prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā apaśavyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.4 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo aryamā preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.4 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo aryamā preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.5 varuṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo varuṇaḥ preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.5 varuṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo varuṇaḥ preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.6 pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devaḥ pūṣā preto muñcātu māmutaḥ //
ŚāṅkhGS, 1, 18, 3.6 pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devaḥ pūṣā preto muñcātu māmutaḥ //
ŚāṅkhGS, 1, 22, 7.2 vayaṃ devasya dhīmahi sumatiṃ satyadharmaṇaḥ /
ŚāṅkhGS, 1, 26, 19.0 viśvebhyo devebhyo 'ṣāḍhābhyaḥ //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 2, 2, 12.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanayāmy asāv iti //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 13, 5.3 tvam agne vratabhṛcchucir agne devān ihāvaha /
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 16.0 athāntarikṣe naktaṃcarebhya iti sāyam ahaścarebhya iti prātar ye devāsa iti ca //
ŚāṅkhGS, 2, 14, 19.0 devapitṛnarebhyo dattvā śrotriyaṃ bhojayet //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 8, 3.1 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
ŚāṅkhGS, 3, 12, 5.1 yasyāṃ vaivasvato yamaḥ sarve devāḥ samāhitāḥ /
ŚāṅkhGS, 4, 2, 5.0 nāvāhanaṃ nāgnaukaraṇaṃ nātra viśve devāḥ svaditam iti tṛptipraśna upatiṣṭhatām ity akṣayyasthāne //
ŚāṅkhGS, 4, 6, 4.0 ud u tyaṃ jātavedasaṃ citraṃ devānāṃ namo mitrasya sūryo no divas pātv iti sauryāṇi japitvā //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 5, 5, 2.0 devāḥ kapota iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 5, 12.0 śatam in nu śarado anti devā ity ātmānam abhimantrya //
ŚāṅkhGS, 5, 9, 4.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām /
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //