Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 12.1 sarvāṇi cāsya devapitṛsaṃyuktāni pākayajñasaṃsthāni bhūtikarmāni kurvīteti //
BaudhDhS, 1, 7, 6.1 pitṛdevāgnikāryeṣu tasmāt taṃ parivarjayet //
BaudhDhS, 1, 9, 9.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
BaudhDhS, 1, 10, 4.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣanta iti //
BaudhDhS, 1, 10, 5.2 mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan //
BaudhDhS, 1, 10, 34.1 na vai devān pīvaro 'saṃyatātmā rorūyamāṇaḥ kakudī samaśnute /
BaudhDhS, 1, 13, 1.1 śucim adhvaraṃ devā juṣante //
BaudhDhS, 1, 13, 2.1 śucikāmā hi devāḥ śucayaś ca //
BaudhDhS, 2, 5, 4.3 prātarutthāya kurvīran devarṣipitṛtarpaṇam //
BaudhDhS, 2, 8, 14.5 tac cakṣur devahitam /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.2 oṃ viśvān devāṃs tarpayāmi /
BaudhDhS, 2, 9, 6.1 oṃ bhavaṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.2 oṃ śarvaṃ devam tarpayāmi /
BaudhDhS, 2, 9, 6.3 om īśānaṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.4 oṃ paśupatiṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.5 oṃ rudraṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.6 om ugraṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.7 oṃ bhīmaṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.8 oṃ mahantaṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.9 oṃ bhavasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.10 oṃ śarvasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.11 om īśānasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.12 oṃ paśupater devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.13 oṃ rudrasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.14 om ugrasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.15 oṃ bhīmasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.16 oṃ mahato devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.17 oṃ bhavasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.18 oṃ śarvasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.19 om īśānasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.20 oṃ paśupater devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.21 oṃ rudrasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.22 om ugrasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.23 oṃ bhīmasya devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.24 oṃ mahato devasya sutaṃ tarpayāmi /
BaudhDhS, 2, 9, 14.36 oṃ sarvadevajanāṃs tarpayāmi /
BaudhDhS, 2, 11, 11.2 ye catvāraḥ pathayo devayānā antarā dyāvāpṛthivī viyanti /
BaudhDhS, 2, 11, 11.3 teṣāṃ yo ajyānim ajītim āvahāt tasmai no devāḥ pari datteha sarva iti //
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
BaudhDhS, 2, 11, 28.3 sa etān bhedāṃś cakāra devaiḥ spardhamānaḥ /
BaudhDhS, 2, 11, 33.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 16, 7.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 17, 14.2 oṃ bhuvaḥ sāvitrīṃ praviśāmi bhargo devasya dhīmahi /
BaudhDhS, 2, 17, 28.1 triṣatyā hi devā iti vijñāyate //
BaudhDhS, 2, 17, 34.1 yena devāḥ pavitreṇeti jalapavitraṃ gṛhṇāti //
BaudhDhS, 2, 17, 35.1 yena devā jyotiṣordhvā udāyann iti kamaṇḍaluṃ gṛhṇāti //
BaudhDhS, 2, 17, 38.1 devavat pitṛbhyo 'ñjalim ādāya /
BaudhDhS, 3, 1, 20.1 viśvebhyo devebhyo juṣṭaṃ nirvapāmīti vā tūṣṇīṃ vā tāḥ saṃskṛtya sādhayati //
BaudhDhS, 3, 3, 20.2 devaviprāgnihotre ca yuktas tapasi tāpasaḥ //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 6, 6.5 ye devāḥ puraḥsado 'gninetrā rakṣohaṇa iti pañcabhiḥ paryāyaiḥ /
BaudhDhS, 3, 6, 6.7 brahmā devānām iti dvābhyām //
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
BaudhDhS, 3, 7, 10.2 yad devā devaheḍanam /
BaudhDhS, 3, 7, 10.2 yad devā devaheḍanam /
BaudhDhS, 3, 7, 16.2 yad devā devaheḍanam /
BaudhDhS, 3, 7, 16.2 yad devā devaheḍanam /
BaudhDhS, 3, 7, 18.3 pūto devalokān samaśnuta iti hi brāhmaṇam /
BaudhDhS, 3, 9, 4.4 somāya svāhā viśvebhyo devebhyaḥ svayaṃbhuva ṛgbhyo yajurbhyaḥ sāmabhyo 'tharvabhyaḥ śraddhāyai prajñāyai medhāyai śriyai hriyai savitre sāvitryai sadasaspataye 'numataye ca //
BaudhDhS, 3, 9, 19.1 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
BaudhDhS, 3, 9, 19.1 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
BaudhDhS, 4, 2, 11.7 triṣatyā hi devā iti vijñāyate //
BaudhDhS, 4, 3, 6.2 devakṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 5, 5.1 goviprapitṛdevebhyo namaskuryād divāsvapan /
BaudhDhS, 4, 5, 12.3 śukram asi jyotir ity ājyaṃ devasya tveti kuśodakam //
BaudhDhS, 4, 8, 7.2 devavan modate bhūyaḥ svargaloke 'pi puṇyakṛt //