Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9087
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kamaṇḍalur dvijātīnāṃ śaucārthaṃ vihitaḥ purā / (1.1) Par.?
brahmaṇā munimukhyaiś ca tasmāt taṃ dhārayet sadā // (1.2) Par.?
tataḥ śaucaṃ tataḥ pānaṃ saṃdhyopāsanam eva ca / (2.1) Par.?
nirviśaṅkena kartavyaṃ yadīcchecchreya ātmanaḥ // (2.2) Par.?
kuryācchuddhena manasā na cittaṃ dūṣayed budhaḥ / (3.1) Par.?
saha kamaṇḍalunotpannaḥ svayaṃbhūs tasmāt kamaṇḍalunā caret // (3.2) Par.?
mūtrapurīṣe kurvan dakṣiṇe haste gṛhṇāti savya ācamanīyam etat sidhyati sādhūnām // (4.1) Par.?
yathā hi somasaṃyogāc camaso medhya ucyate / (5.1) Par.?
apāṃ tathaiva saṃyogān nityo medhyaḥ kamaṇḍaluḥ // (5.2) Par.?
pitṛdevāgnikāryeṣu tasmāt taṃ parivarjayet // (6.1) Par.?
tasmād vinā kamaṇḍalunā nādhvānaṃ vrajen na sīmantaṃ na gṛhād gṛham // (7.1) Par.?
padam api na gacched iṣumātrād ity eke // (8.1) Par.?
yad icched dharmasaṃtatim iti baudhāyanaḥ // (9.1) Par.?
ṛgvidheneti vāg vadati ṛgvidheneti vāg vadati // (10.1) Par.?
Duration=0.020787000656128 secs.