Occurrences

Mahābhārata
Rāmāyaṇa
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Kathāsaritsāgara
Skandapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 27, 15.1 tad buddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ /
MBh, 1, 189, 15.1 tam abravīd devarājo mamedaṃ tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam /
MBh, 1, 189, 16.2 saṃstambhito 'bhūd atha devarājas tenekṣitaḥ sthāṇur ivāvatasthe //
MBh, 1, 189, 22.1 uktastvevaṃ vibhunā devarājaḥ pravepamāno bhṛśam evābhiṣaṅgāt /
MBh, 2, 8, 23.1 uśadgavaḥ śataratho devarājo jayadrathaḥ /
MBh, 3, 42, 35.1 tato 'bravīd devarājaḥ pārtham akliṣṭakāriṇam /
MBh, 3, 83, 35.1 yatra kratuśatair iṣṭvā devarājo divaṃ gataḥ /
MBh, 3, 90, 14.3 smareddhi devarājo yaṃ kiṃ nāmābhyadhikaṃ tataḥ //
MBh, 3, 125, 2.2 tato 'bravīd devarājaś cyavanaṃ bhayapīḍitaḥ //
MBh, 3, 134, 7.3 eko vīro devarājo nihantā yamaḥ pitṝṇām īśvaraś caika eva //
MBh, 3, 162, 5.1 pārthān abhyājagāmāśu devarājaḥ puraṃdaraḥ /
MBh, 3, 164, 38.1 devarājo 'pi hi mayā nityam atropalakṣitaḥ /
MBh, 3, 170, 65.1 tato māṃ devarājo vai samāśvāsya punaḥ punaḥ /
MBh, 3, 171, 1.3 devarājo 'nugṛhyedaṃ kāle vacanam abravīt //
MBh, 4, 1, 2.37 diteḥ putrair hṛte rājye devarājo 'tiduḥkhitaḥ /
MBh, 4, 59, 39.1 ityukto devarājastu pārthabhīṣmasamāgamam /
MBh, 5, 9, 20.1 sa tūṣṇīṃ cintayan vīro devarājaḥ pratāpavān /
MBh, 5, 9, 29.2 aham indro devarājastakṣan viditam astu te /
MBh, 5, 13, 25.1 yatrāste devarājo 'sau taṃ deśaṃ darśayasva me /
MBh, 5, 18, 4.1 sa sametya mahendrāṇyā devarājaḥ śatakratuḥ /
MBh, 5, 18, 8.2 vyasarjayanmahārāja devarājaḥ śatakratuḥ //
MBh, 5, 98, 8.2 nirbhagno devarājaśca sahaputraḥ śacīpatiḥ //
MBh, 7, 121, 49.1 sa devaśatrūn iva devarājaḥ kirīṭamālī vyadhamat samantāt /
MBh, 8, 18, 40.1 yathā daityacamūṃ rājan devarājo mamarda ha /
MBh, 9, 47, 3.2 bhartā me devarājaḥ syād iti niścitya bhāminī //
MBh, 12, 46, 12.2 na sahed devarājo 'pi tam asmi manasā gataḥ //
MBh, 12, 167, 6.1 tato 'bhyayād devarājo virūpākṣapuraṃ tadā /
MBh, 12, 221, 17.2 devarājaḥ śriyaṃ rājan vākyaṃ cedam uvāca ha //
MBh, 13, 2, 10.2 dharmātmā kośavāṃścāpi devarāja ivāparaḥ //
MBh, 13, 12, 25.1 tato brāhmaṇarūpeṇa devarājaḥ śatakratuḥ /
MBh, 13, 14, 148.1 brahmā nārāyaṇaścaiva devarājaśca kauśikaḥ /
MBh, 13, 41, 16.1 sa tad vaikṛtam ālakṣya devarājo viśāṃ pate /
MBh, 14, 8, 35.1 taṃ śrutvā bhṛśasaṃtaptaṃ devarājo bṛhaspatim /
MBh, 14, 9, 13.2 kaccicchrīmān devarājaḥ sukhī ca kacciccāsmān prīyate dhūmaketo /
MBh, 14, 10, 19.2 tato devaiḥ sahito devarājo rathe yuktvā tān harīn vājimukhyān /
MBh, 14, 10, 30.2 yasmiñ śakro brāhmaṇaiḥ pūjyamānaḥ sadasyo 'bhūddharimān devarājaḥ //
MBh, 14, 82, 20.2 na hi tvāṃ devarājo 'pi samareṣu parājayet //
MBh, 14, 94, 4.1 devarājaḥ sahasrākṣaḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 14, 95, 33.2 tathā kathayatām eva devarājaḥ puraṃdaraḥ /
MBh, 17, 3, 30.1 rājñas tu vacanaṃ śrutvā devarājaḥ puraṃdaraḥ /
Rāmāyaṇa
Rām, Bā, 32, 19.2 kāmpilyāṃ parayā lakṣmyā devarājo yathā divam //
Rām, Su, 21, 10.1 yena devāstrayastriṃśad devarājaśca nirjitaḥ /
Kāmasūtra
KāSū, 1, 2, 35.1 devarājaścāhalyām atibalaśca kīcako draupadīṃ rāvaṇaśca sītām apare cānye ca bahavo dṛśyante kāmavaśagā vinaṣṭā ityarthacintakāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 53.1 bhavān iva mahīpāla devarājo virājate /
Liṅgapurāṇa
LiPur, 1, 92, 61.1 devarājastathā śakro ye'pi cānye divaukasaḥ /
Matsyapurāṇa
MPur, 148, 62.1 tacchrutvā devarājastu nimīlitavilocanaḥ /
MPur, 154, 207.1 ityukto devarājastu muninā kāryadarśinā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.7 yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa iti parokṣam āptavacanāt siddham /
Viṣṇupurāṇa
ViPur, 1, 9, 25.2 ity uktvā prayayau vipro devarājo 'pi taṃ punaḥ /
ViPur, 5, 7, 65.1 yasyāvatārarūpāṇi devarājaḥ sadārcati /
ViPur, 5, 10, 19.1 meghānāṃ payasāṃ ceśo devarājaḥ śatakratuḥ /
ViPur, 5, 12, 25.2 ityuktaḥ sampariṣvajya devarājo janārdanam /
ViPur, 5, 30, 28.2 adityā tu kṛtānujño devarājo janārdanam /
ViPur, 5, 30, 40.1 devarājo mukhaprekṣo yasyāstasyāḥ parigraham /
ViPur, 5, 30, 75.2 ityukto vai nivavṛte devarājastayā dvija /
ViPur, 5, 31, 2.2 devarājo bhavānindro vayaṃ martyā jagatpate /
Kathāsaritsāgara
KSS, 3, 6, 89.1 atrāntare devarājas tārakāsuranirjitaḥ /
Skandapurāṇa
SkPur, 12, 44.3 nainaṃ mocayituṃ śakto devarājo 'pi sa svayam //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 51.1 tasya tadvacanaṃ śrutvā devarājo 'bravīd idam /
SkPur (Rkh), Revākhaṇḍa, 111, 9.1 devarājastato jñātvā mahāmaithunagaṃ haram /
SkPur (Rkh), Revākhaṇḍa, 118, 13.1 devarājo jagāmāsau tīrthānyāyatanāni ca /
SkPur (Rkh), Revākhaṇḍa, 118, 38.1 gateṣu devadeveṣu devarājaḥ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 4.1 asyā apyatirūpeṇa devarājaḥ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 1.3 yatra siddho mahābhāgo devarājaḥ śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 6.1 devarājaḥ suraiḥ sārddhaṃ vāyumārgavyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 17.1 devarājastathā śakraḥ saṃtaptastapasā tayoḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 1.3 devarājastathā devāḥ paraṃ vismayamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 39.1 tato bhṛguṃ devarājo nārāyaṇavicintitam /
Sātvatatantra
SātT, 2, 22.2 nārāyaṇety abhihite harir uddadhāra tasmād bhavārṇavajalād api devarājaḥ //