Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Birth, childhood, and youth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8529
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
tayorviharatorevaṃ rāmakeśavayorvraje / (1.2) Par.?
prāvṛḍvyatītā vikasatsarojā cābhavaccharat // (1.3) Par.?
avāpustāpamatyarthaṃ śapharyaḥ palvalodake / (2.1) Par.?
putrakṣetrādisaktena mamatvena yathā gṛhī // (2.2) Par.?
mayūrā mauninastasthuḥ parityaktamadā vane / (3.1) Par.?
asāratāṃ parijñāya saṃsārasyeva yoginaḥ // (3.2) Par.?
utsṛjya jalasarvasvaṃ vimalāḥ sitamūrtayaḥ / (4.1) Par.?
tatyajuścāmbaraṃ meghā gṛhaṃ vijñānino yathā // (4.2) Par.?
śaratsūryāṃśutaptāni yayuḥ śoṣaṃ sarāṃsi ca / (5.1) Par.?
bahvālambimamatvena hṛdayānīva dehinām // (5.2) Par.?
kumudaiḥ śaradambhāṃsi yogyatālakṣaṇaṃ yayuḥ / (6.1) Par.?
avabodhairmanāṃsīva saṃbandhamamalātmanām // (6.2) Par.?
tārakāvimale vyomni rarājākhaṇḍamaṇḍalaḥ / (7.1) Par.?
candraścaramadehātmā yogī sādhukule yathā // (7.2) Par.?
śanakaiḥ śanakaistīraṃ tatyajuśca jalāśayāḥ / (8.1) Par.?
mamatvaṃ kṣetraputrādirūḍhamuccairyathā budhāḥ // (8.2) Par.?
pūrvatyaktaiḥ saro'mbhobhirhaṃsā yogaṃ punaryayuḥ / (9.1) Par.?
kleśaiḥ kuyogino 'śeṣairantarāyahatā iva // (9.2) Par.?
nibhṛto 'bhavadatyarthaṃ samudraḥ stimitodakaḥ / (10.1) Par.?
kramāvāptamahāyogo niścalātmā yathā yatiḥ // (10.2) Par.?
sarvatrātiprasannāni salilāni tadābhavan / (11.1) Par.?
jñāte sarvagate viṣṇau manāṃsīva sumedhasām // (11.2) Par.?
babhūva vimalaṃ vyoma śaradādhvastatoyadam / (12.1) Par.?
yogāgnidagdhakleśaughaṃ yogināmiva mānasam // (12.2) Par.?
sūryāṃśujanitaṃ tāpaṃ ninye tārāpatiḥ śamam / (13.1) Par.?
ahaṃkārodbhavaṃ duḥkhaṃ vivekaḥ sumahāniva // (13.2) Par.?
nabhaso 'bdānbhuvaḥ paṅkaṃ kāluṣyaṃ cāmbhasaḥ śarat / (14.1) Par.?
indriyāṇīndriyārthebhyaḥ pratyāhāra ivāharat // (14.2) Par.?
prāṇāyāma ivāmbhobhiḥ sarasāṃ kṛtapūrakaiḥ / (15.1) Par.?
abhyasyate 'nudivasaṃ recakakumbhakādibhiḥ // (15.2) Par.?
vimalāmbaranakṣatre kāle cābhyāgate vrajam / (16.1) Par.?
dadarśendramahārambhāyodyatāṃstān vrajaukasaḥ // (16.2) Par.?
kṛṣṇastānutsukāndṛṣṭvā gopānutsavalālasān / (17.1) Par.?
kautūhalādidaṃ vākyaṃ prāha vṛddhānmahāmatiḥ // (17.2) Par.?
ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ / (18.1) Par.?
prāha taṃ nandagopaśca pṛcchantamatisādaram // (18.2) Par.?
meghānāṃ payasāṃ ceśo devarājaḥ śatakratuḥ / (19.1) Par.?
tena saṃcoditā meghā varṣantyambumayaṃ rasam // (19.2) Par.?
tadvṛṣṭijanitaṃ sasyaṃ vayamanye ca dehinaḥ / (20.1) Par.?
vartayāmopabhuñjānāstarpayāmaśca devatāḥ // (20.2) Par.?
kṣīravatya imā gāvo vatsavatyaśca nirvṛtāḥ / (21.1) Par.?
tena saṃvardhitaiḥ sasyaistuṣṭāḥ puṣṭā bhavanti vai // (21.2) Par.?
nāsasyā nātṛṇā bhūmirna bubhukṣārdito janaḥ / (22.1) Par.?
dṛśyate yatra dṛśyante vṛṣṭimanto balāhakāḥ // (22.2) Par.?
bhaumametatpayo dugdhaṃ gobhiḥ sūryasya vāridaḥ / (23.1) Par.?
parjanyaḥ sarvalokasya bhavāya bhuvi varṣati // (23.2) Par.?
tasmātprāvṛṣi rājānaḥ sarve śakraṃ mudā yutāḥ / (24.1) Par.?
mahaiḥ sureśamarcanti vayamanye ca mānavāḥ // (24.2) Par.?
parāśara uvāca / (25.1) Par.?
nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane / (25.2) Par.?
kopāya tridaśendrasya prāha dāmodarastadā // (25.3) Par.?
na vayaṃ kṛṣikartāro vāṇijyājīvino na ca / (26.1) Par.?
gāvo 'smaddaivataṃ tāta vayaṃ vanacarā yataḥ // (26.2) Par.?
ānvīkṣikī trayī vārtā daṇḍanītistathāparā / (27.1) Par.?
vidyācatuṣṭayaṃ caitadvārtāmatra śṛṇuṣva me // (27.2) Par.?
kṛṣirvaṇijyā tadvacca tṛtīyaṃ paśupālanam / (28.1) Par.?
vidyā hyekā mahābhāga vārtā vṛttitrayāśrayā // (28.2) Par.?
karṣakāṇāṃ kṛṣirvṛttiḥ paṇyaṃ vipaṇijīvinām / (29.1) Par.?
asmākaṃ gauḥ parā vṛttirvārtābhedairiyaṃ tribhiḥ // (29.2) Par.?
vidyayā yo yayā yuktastasya sā daivataṃ mahat / (30.1) Par.?
saiva pūjyārcanīyā ca saiva tasyopakārikā // (30.2) Par.?
yo 'nyasyāḥ phalamaśnanvai pūjayatyaparāṃ naraḥ / (31.1) Par.?
iha ca pretya caivāsau tāta nāpnoti śobhanam // (31.2) Par.?
kṛṣyantāḥ prathitāḥ sīmāḥ sīmāntaṃ ca punarvanam / (32.1) Par.?
vanāntā girayaḥ sarve te cāsmākaṃ parā gatiḥ // (32.2) Par.?
na dvārabandhāvaraṇā na gṛhakṣetriṇastathā / (33.1) Par.?
sukhinastvakhile loke yathā vai cakracāriṇaḥ // (33.2) Par.?
śrūyante girayaścāmī vane 'smin kāmarūpiṇaḥ / (34.1) Par.?
tattadrūpaṃ samāsthāya ramante sveṣu sānuṣu // (34.2) Par.?
yadā caite 'parādhyante teṣāṃ ye kānanaukasaḥ / (35.1) Par.?
tadā siṃhādirūpaistānghātayanti mahīdharāḥ // (35.2) Par.?
giriyajñastvayaṃ tasmādgoyajñaśca pravartyatām / (36.1) Par.?
kimasmākaṃ mahendreṇa gāvaḥ śailāśca devatāḥ // (36.2) Par.?
mantrayajñaparā viprāḥ sīrayajñāśca karṣakāḥ / (37.1) Par.?
girigoyajñaśīlāśca vayam adrivanāśrayāḥ // (37.2) Par.?
tasmādgovardhanaḥ śailo bhavadbhirvividhārhaṇaiḥ / (38.1) Par.?
arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ // (38.2) Par.?
sarvaghoṣasya saṃdoho gṛhyatāṃ mā vicāryatām / (39.1) Par.?
bhojyantāṃ tena vai viprāstathā ye cābhivāñchakāḥ // (39.2) Par.?
samarcite kṛte home bhojiteṣu dvijātiṣu / (40.1) Par.?
śaratpuṣpakṛtāpīḍāḥ parigacchantu gogaṇāḥ // (40.2) Par.?
etanmama mataṃ gopāḥ saṃprītyā kriyate yadi / (41.1) Par.?
tataḥ kṛtā bhavetprītir gavām adrestathā mama // (41.2) Par.?
parāśara uvāca / (42.1) Par.?
iti tasya vacaḥ śrutvā nandādyāste vrajaukasaḥ / (42.2) Par.?
prītyutphullamukhā vipra sādhu sādhvityathābruvan // (42.3) Par.?
śobhanaṃ te mataṃ vatsa yadetadbhavatoditam / (43.1) Par.?
tatkariṣyāmahe sarvaṃ giriyajñaḥ pravartyatām // (43.2) Par.?
parāśara uvāca / (44.1) Par.?
tathā ca kṛtavantaste giriyajñaṃ vrajaukasaḥ / (44.2) Par.?
dadhipāyasamāṃsādyairdaduḥ śailabaliṃ tataḥ // (44.3) Par.?
dvijāṃśca bhojayāmāsuḥ śataśo 'tha sahasraśaḥ // (45.1) Par.?
gāvaḥ śailaṃ tataścakrurarcitāstāḥ pradakṣiṇam / (46.1) Par.?
ṛṣabhāścāpi nardantaḥ satoyā jaladā iva // (46.2) Par.?
girimūrdhani kṛṣṇo 'pi śailo 'hamiti mūrtimān / (47.1) Par.?
bubhuje 'nnaṃ bahu tadā gopavaryāhṛtaṃ dvija // (47.2) Par.?
tenaiva kṛṣṇo rūpeṇa gopaiḥ saha gireḥ śiraḥ / (48.1) Par.?
adhiruhyārcayāmāsa dvitīyāmātmanastanum // (48.2) Par.?
antardhānaṃ gate tasmin gopā labdhvā tato varān / (49.1) Par.?
kṛtvā girimahaṃ goṣṭhaṃ nijamabhyāyayuḥ punaḥ // (49.2) Par.?
Duration=0.20157217979431 secs.