Occurrences

Āpastambagṛhyasūtra
Mahābhārata
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Gokarṇapurāṇasāraḥ

Āpastambagṛhyasūtra
ĀpGS, 20, 4.2 uttareṇa yajuṣopasthāyottaraiḥ sahodanāni parṇāny ekaikena dve dve dattvā devasenābhyo daśottarābhyaḥ //
Mahābhārata
MBh, 3, 213, 16.2 ahaṃ prajāpateḥ kanyā devaseneti viśrutā /
MBh, 3, 213, 34.2 gṛhītvā devasenāṃ tām avandat sa pitāmaham /
MBh, 3, 218, 42.2 sasmāra tāṃ devasenāṃ yā sā tena vimokṣitā //
MBh, 3, 218, 43.2 iti cintyānayāmāsa devasenāṃ svalaṃkṛtām //
MBh, 3, 218, 47.1 evaṃ skandasya mahiṣīṃ devasenāṃ vidur budhāḥ /
MBh, 3, 218, 48.1 yadā skandaḥ patir labdhaḥ śāśvato devasenayā /
Kūrmapurāṇa
KūPur, 1, 11, 127.1 vaiśvānarī mahāśālā devasenā guhapriyā /
Matsyapurāṇa
MPur, 159, 8.2 sutāmasmai dadau śakro devaseneti viśrutām //
Nāṭyaśāstra
NāṭŚ, 1, 48.1 saudāminīṃ devadattāṃ devasenāṃ manoramām /
Suśrutasaṃhitā
Su, Utt., 28, 12.2 devasenāripuharaḥ pātu tvāṃ bhagavān guhaḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 27.2 śrīr devasenā viprendra devasenāpatir hariḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 49.2 siddho 'si pūrvam eva tvaṃ devasenāpatir bhava /