Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 1, 3.5 atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat //
AvŚat, 1, 3.5 atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat //
AvŚat, 1, 4.12 devatābhir apy ākāśasthābhiḥ śabdam udīritam pūrṇāni bhagavato bhikṣusahasrasya ca pātrāṇīti /
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 3, 2.8 sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavair ucyate devatāyācanaṃ kuruṣveti //
AvŚat, 3, 3.10 tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma /
AvŚat, 3, 3.11 tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 3, 3.11 tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 3, 3.11 tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 3, 3.11 tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 3, 3.11 tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 3, 3.12 sahajāḥ sahadharmikā nityānubandhā api devatā āyācate sma /
AvŚat, 3, 5.1 atha śreṣṭhina etad abhavat so 'pi me kadācit karhicid devatārādhanayā putro jātaḥ so 'pi kusīdaḥ paramakusīdaḥ /
AvŚat, 4, 2.2 sa dvir api trir api svadevatāyācanaṃ kṛtvā mahāsamudram avatīrṇo bhagnayānapātra evāgataḥ /
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 13, 1.5 tāni devatāsahasrāṇy āyācante tadyathā śivavaruṇakuberavāsavādīni /
AvŚat, 14, 1.3 tato janakāyo rogaiḥ pīḍitaḥ tāni tāni devatāsahasrāṇy āyācate śivavaruṇakuberavāsavādīni /
AvŚat, 16, 3.3 tataḥ śakro devendraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā anekadevatāsahasraparivṛtaḥ svahastaṃ saṃtarpayati saṃpravārayati /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 21, 2.4 sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate /