Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
JUB, 1, 3, 8.1 sa yathādbhir āpaḥ saṃsṛjyeran yathāgnināgniḥ saṃsṛjyeta yathā kṣīre kṣīram āsicyād evam evaitad akṣaram etābhir devatābhiḥ saṃsṛjyate //
JUB, 1, 5, 1.1 sā haiṣā khalā devatāpasedhantī tiṣṭhati /
JUB, 1, 5, 3.2 satyaṃ haiṣā devatā /
JUB, 1, 5, 4.1 atha hovācaikṣvāko vā vārṣṇo 'nuvaktā vā sātyakīrta utaiṣā khalā devatāpaseddhum eva dhriyate 'syai diśaḥ //
JUB, 1, 5, 7.1 sa yathocchrāyam pratiyasya prapadyetaivam evaitayā devatayedam amṛtam abhiparyeti yatrāyam idaṃ tapatīti //
JUB, 1, 7, 1.1 tā etā aṣṭau devatāḥ /
JUB, 1, 13, 7.1 sa vidyād aham eva sāmāsmi mayy etā devatā iti //
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 14, 3.1 sarvā ha vai devatāḥ śṛṇvanty evaṃvidam puṇyāya sādhave //
JUB, 1, 14, 6.1 evaṃvidaṃ hy udgāyantaṃ sarvā devatā anusaṃtṛpyanti //
JUB, 1, 16, 5.3 atha yad amṛte devatāsu prātassavanaṃ gāyati tena svargaṃ lokam eti //
JUB, 1, 23, 4.3 tā evaitā devatā abhavann agnir vāyur asāv āditya iti //
JUB, 1, 23, 5.1 sa etā devatā abhyapīᄆayat /
JUB, 1, 24, 4.5 vedās tṛptā devatās tarpayanti /
JUB, 1, 24, 4.6 devatās tṛptā lokāṃs tarpayanti /
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 1, 33, 6.1 tā vā etā devatā amāvāsyāṃ rātriṃ saṃyanti /
JUB, 1, 33, 8.1 tāsāṃ vā etāsāṃ devatānām ekaikaiva devatā sāma bhavati //
JUB, 1, 33, 8.1 tāsāṃ vā etāsāṃ devatānām ekaikaiva devatā sāma bhavati //
JUB, 1, 34, 11.2 etā ha vai devatā viśvā āśāḥ pratirakṣanti candramā nakṣatrāṇīti /
JUB, 1, 36, 9.1 athaitad devatāsu sāma /
JUB, 1, 36, 10.1 tad etad devatāsu sāma /
JUB, 1, 36, 10.2 sa ya evam etad devatāsu sāma veda devatānām eva salokatāṃ jayati //
JUB, 1, 36, 10.2 sa ya evam etad devatāsu sāma veda devatānām eva salokatāṃ jayati //
JUB, 1, 42, 1.3 kāṃ tvaṃ devatām upāssa iti /
JUB, 1, 43, 9.4 iyaṃ devateti hovāca //
JUB, 1, 45, 3.1 imāṃ ha vā tad devatāṃ trayyāṃ vidyāyām imāṃ samānām abhy eka āpayanti naike /
JUB, 1, 45, 3.2 yo ha vāvaitad evaṃ veda sa evaitāṃ devatāṃ samprati veda //
JUB, 1, 58, 10.1 etā vai sarvā devatā etā hiraṇyam /
JUB, 1, 58, 10.2 asya sarvābhir devatābhiḥ stutam bhavati ya evaṃ veda /
JUB, 1, 58, 10.3 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 59, 14.1 sa hovācāprakṣyaṃ vāva tvā devatām aprakṣyaṃ vāva tvā devatāyai devatāḥ /
JUB, 1, 59, 14.1 sa hovācāprakṣyaṃ vāva tvā devatām aprakṣyaṃ vāva tvā devatāyai devatāḥ /
JUB, 1, 59, 14.1 sa hovācāprakṣyaṃ vāva tvā devatām aprakṣyaṃ vāva tvā devatāyai devatāḥ /
JUB, 1, 59, 14.2 vāgdevatyaṃ sāma vāco mano devatā manasaḥ paśavaḥ paśūnām oṣadhaya oṣadhīnām āpaḥ /
JUB, 2, 12, 1.1 yatro ha vai kva caitā devatā nispṛśanti na haiva tatra kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 2, 12, 2.1 sa vidyān neha kaścana pāpmā nyaṅgaḥ pariśekṣyate sarvam evaitā devatāḥ pāpmānaṃ nidhakṣyantīti /
JUB, 2, 12, 3.1 ya u ha vā evaṃvidam ṛcchati yathaitā devatā ṛtvā nīyād evaṃ nyeti /
JUB, 2, 12, 3.2 etāsu hy evainaṃ devatāsu prapannam etāsu vasantam upavadati //
JUB, 2, 12, 5.1 sa ya enam ṛchād eva tā devatā upasṛtya brūyād ayam mārat sa imām ārtiṃ nyetv iti /
JUB, 2, 12, 6.1 yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti //
JUB, 2, 12, 7.2 etā me devatā asmiṃl loke gṛhān kariṣyanti /
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 3, 1, 1.1 ekā ha vāva kṛtsnā devatārdhadevatā evānyāḥ /
JUB, 3, 1, 1.1 ekā ha vāva kṛtsnā devatārdhadevatā evānyāḥ /
JUB, 3, 4, 10.1 tāsāṃ vā etāsāṃ devatānāṃ dvayordvayor devatayor navanavākṣarāṇi sampadyante /
JUB, 3, 4, 10.1 tāsāṃ vā etāsāṃ devatānāṃ dvayordvayor devatayor navanavākṣarāṇi sampadyante /
JUB, 3, 5, 6.3 tad yathā bimbena mṛgam ānayed evam evainam etayā devatayānayati /
JUB, 3, 9, 3.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 5.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 7.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 28, 2.5 sa evam ete devate anusaṃcarati //
JUB, 3, 30, 2.3 tad yasya vai kila sāma vidvān sāmnodgāyati devatānām eva salokatāṃ gamayatīti //
JUB, 3, 32, 1.1 taddha sātyakīrtā āhur yāṃ vayaṃ devatām upāsmaha ekam eva vayaṃ tasyai devatāyai rūpaṃ gavy ādiśāma ekaṃ vāhana ekaṃ hastiny ekam puruṣa ekaṃ sarveṣu bhūteṣu /
JUB, 3, 32, 1.1 taddha sātyakīrtā āhur yāṃ vayaṃ devatām upāsmaha ekam eva vayaṃ tasyai devatāyai rūpaṃ gavy ādiśāma ekaṃ vāhana ekaṃ hastiny ekam puruṣa ekaṃ sarveṣu bhūteṣu /
JUB, 3, 32, 1.2 tasyā evedaṃ devatāyai sarvaṃ rūpam iti //
JUB, 3, 32, 6.2 iyam evaiṣā devatā yo 'yam pavate /
JUB, 3, 33, 2.1 sa yo ha vā amūr devatā upāste yā amūr adhidevataṃ dūrūpā vā etā duranusamprāpyā iva /
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
JUB, 3, 35, 6.2 marīcya iva vā etā devatā yad agnir vāyur ādityaś candramāḥ //
JUB, 3, 35, 7.1 na ha vā etāsāṃ devatānām padam asti /
JUB, 4, 11, 1.1 ṣaḍḍha vai devatāḥ svayaṃbhuvo 'gnir vāyur asāv ādityaḥ prāṇo 'nnaṃ vāk //
JUB, 4, 13, 1.1 tā abruvann etā vai kila sarvā devatāḥ /
JUB, 4, 13, 1.3 sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta /
JUB, 4, 23, 7.2 sa aikṣata kva nu ma uttānāya śayānāyemā devatā baliṃ hareyur iti //
JUB, 4, 24, 3.1 tasmā atrasada etā devatā baliṃ haranti //