Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13395
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taddha sātyakīrtā āhur yāṃ vayaṃ devatām upāsmaha ekam eva vayaṃ tasyai devatāyai rūpaṃ gavy ādiśāma ekaṃ vāhana ekaṃ hastiny ekam puruṣa ekaṃ sarveṣu bhūteṣu / (1.1) Par.?
tasyā evedaṃ devatāyai sarvaṃ rūpam iti // (1.2) Par.?
tad etad ekam eva rūpam prāṇa eva / (2.1) Par.?
yāvaddhy eva prāṇena prāṇiti tāvad rūpam bhavati tad rūpam bhavati // (2.2) Par.?
tad atha yadā prāṇa utkrāmati dārv eveva bhūto 'narthyaḥ pariśiṣyate na kiṃcana rūpam // (3.1) Par.?
tasyāntarātmā tapaḥ / (4.1) Par.?
tasmāt tapyamānasyoṣṇataraḥ prāṇo bhavati // (4.2) Par.?
tapaso 'ntarātmāgniḥ / (5.1) Par.?
sa niruktaḥ / (5.2) Par.?
tasmāt sa dahati // (5.3) Par.?
athādhidevatam / (6.1) Par.?
iyam evaiṣā devatā yo 'yam pavate / (6.2) Par.?
tasminn etasminn āpo 'ntaḥ / (6.3) Par.?
tad annam / (6.4) Par.?
so 'rūkṣa upāsitavyaḥ / (6.5) Par.?
yad asminn āpo 'ntas tenārūkṣaḥ // (6.6) Par.?
tasyāntarātmā tapaḥ / (7.1) Par.?
tasmād eṣa ātapaty uṣṇataraḥ pavate // (7.2) Par.?
tapaso 'ntarātmā vidyut / (8.1) Par.?
sa niruktaḥ / (8.2) Par.?
tasmāt so 'pi dahati // (8.3) Par.?
tāni vā etāni catvāri sāma prāṇo vāṅ manaḥ svaraḥ / (9.1) Par.?
sa eṣa prāṇo vācā karoti manonetraḥ / (9.2) Par.?
tasya svara eva prajāḥ / (9.3) Par.?
prajāvān bhavati ya evaṃ veda // (9.4) Par.?
Duration=0.080564975738525 secs.