Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 83, 2.2 prācair devāsaḥ pra ṇayanti devayum brahmapriyaṃ joṣayante varā iva //
ṚV, 1, 150, 2.2 kadā cana prajigato adevayoḥ //
ṚV, 1, 154, 5.1 tad asya priyam abhi pātho aśyāṃ naro yatra devayavo madanti /
ṚV, 4, 2, 7.2 ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān //
ṚV, 4, 9, 1.1 agne mṛᄆa mahāṁ asi ya īm ā devayuṃ janam /
ṚV, 5, 34, 5.2 jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje //
ṚV, 5, 48, 2.2 apo apācīr aparā apejate pra pūrvābhis tirate devayur janaḥ //
ṚV, 6, 3, 1.1 agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe /
ṚV, 6, 28, 2.2 bhūyo bhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum //
ṚV, 7, 43, 2.2 stṛṇīta barhir adhvarāya sādhūrdhvā śocīṃṣi devayūny asthuḥ //
ṚV, 7, 93, 5.2 adevayuṃ vidathe devayubhiḥ satrā hataṃ somasutā janena //
ṚV, 7, 97, 1.1 yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti /
ṚV, 8, 12, 11.1 garbho yajñasya devayuḥ kratum punīta ānuṣak /
ṚV, 8, 31, 16.1 na yajamāna riṣyasi na sunvāna na devayo /
ṚV, 8, 70, 11.1 anyavratam amānuṣam ayajvānam adevayum /
ṚV, 8, 97, 3.1 ya indra sasty avrato 'nuṣvāpam adevayuḥ /
ṚV, 8, 103, 7.1 aśvaṃ na gīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ /
ṚV, 9, 6, 1.1 mandrayā soma dhārayā vṛṣā pavasva devayuḥ /
ṚV, 9, 11, 2.2 devaṃ devāya devayu //
ṚV, 9, 17, 3.2 vighnan rakṣāṃsi devayuḥ //
ṚV, 9, 37, 1.2 vighnan rakṣāṃsi devayuḥ //
ṚV, 9, 43, 5.2 yad akṣār ati devayuḥ //
ṚV, 9, 56, 1.2 vighnan rakṣāṃsi devayuḥ //
ṚV, 9, 96, 24.2 harir ānītaḥ puruvāro apsv acikradat kalaśe devayūnām //
ṚV, 9, 97, 4.2 svāduḥ pavāte ati vāram avyam ā sīdāti kalaśaṃ devayur naḥ //
ṚV, 9, 106, 14.1 ayā pavasva devayur madhor dhārā asṛkṣata /
ṚV, 9, 108, 9.1 abhi dyumnam bṛhad yaśa iṣas pate didīhi deva devayuḥ /
ṚV, 10, 27, 2.1 yadīd ahaṃ yudhaye saṃnayāny adevayūn tanvā śūśujānān /
ṚV, 10, 27, 3.1 nāhaṃ taṃ veda ya iti bravīty adevayūn samaraṇe jaghanvān /
ṚV, 10, 32, 5.1 pra vo 'cchā ririce devayuṣ padam eko rudrebhir yāti turvaṇiḥ /
ṚV, 10, 51, 5.1 ehi manur devayur yajñakāmo 'raṅkṛtyā tamasi kṣeṣy agne /
ṚV, 10, 106, 3.2 agnir iva devayor dīdivāṃsā parijmāneva yajathaḥ purutrā //
ṚV, 10, 176, 3.1 ayam u ṣya pra devayur hotā yajñāya nīyate /