Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 84.2 rājñā nirvāsitā deśādaśīlaṃ kasya bhūtaye //
KSS, 1, 5, 72.2 tatra dvādaśa varṣāṇi deśe devo na varṣati //
KSS, 1, 5, 73.2 duṣṭaḥ sa rājā deśasya nāśamasmākamicchati //
KSS, 1, 5, 75.2 śivavarmā tato deśāt preṣito 'bhūt tataḥ kṣaṇāt //
KSS, 1, 6, 23.2 svadeśam āgato 'bhūvaṃ darśayiṣyan nijān guṇān //
KSS, 1, 6, 33.2 viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ //
KSS, 1, 6, 86.1 udānapālād ityevaṃ taddeśe devyanugraham /
KSS, 1, 6, 148.1 saṃskṛtaṃ prākṛtaṃ tadvaddeśabhāṣā ca sarvadā /
KSS, 1, 7, 58.1 tena saṃtyajya taṃ deśamanaṅgakṛtaviplavaḥ /
KSS, 2, 1, 4.1 asti vatsa iti khyāto deśo darpopaśāntaye /
KSS, 2, 2, 16.2 bhāryāmuddiśya vigatabhayo deśāntaraṃ yayau //
KSS, 2, 2, 19.1 dvāvetasyātha mittratvaṃ viprasyāvantideśajau /
KSS, 2, 2, 174.1 kathaṃ so 'yaṃ pitṛvyo me gatvā deśāntaraṃ purā /
KSS, 2, 2, 184.1 mayā cāvantideśe sā neyā dātuṃ tadājñayā /
KSS, 2, 3, 81.2 deva na śakyo jetuṃ yathā tathā durgadeśasthaḥ //
KSS, 2, 4, 69.1 tatheti dvāradeśātsa tatra vāsavadattayā /
KSS, 2, 5, 59.2 ūrudeśe dadaṃśainaṃ muktacūtkārakātaram //
KSS, 2, 5, 132.1 sa cāvayoḥ patirdūraṃ deśāntaram itastataḥ /
KSS, 2, 5, 165.1 asmaddeśe purasyāntarmaṇibhadra iti śrutaḥ /
KSS, 3, 2, 2.1 sa rājā prāpa taṃ deśaṃ sainyaghoṣeṇa mūrchatā /
KSS, 3, 2, 5.1 vatseśvaro 'pi nivasaṃstasmindeśe davīyasīm /
KSS, 3, 3, 81.2 asubhiḥ kaṇṭhadeśaṃ ca sarvanāśaviśaṅkinaḥ //
KSS, 3, 3, 108.1 skandhadeśe ca tasyaikāṃ svabhāryāsadṛśākṛtim /
KSS, 3, 4, 32.1 ekadeśe ca so 'ṭavyāmupaviṣṭaḥ śilāsane /
KSS, 3, 4, 61.1 deśeṣvapi ca vindhyādrihimavanmadhyavartiṣu /
KSS, 3, 4, 62.2 nivasanti ca deśe 'pi surasindhusamāśrite //
KSS, 3, 4, 64.2 sāmrājye pauruṣādhīne paśyandeśamakāraṇam //
KSS, 3, 4, 66.1 satyaṃ na deśaniyamaḥ sāmrājyasyeha kāraṇam /
KSS, 3, 4, 245.1 tatkṣaṇaṃ ca vilokyainaṃ janāstaddeśavartinaḥ /
KSS, 3, 4, 265.1 ito deśāt tvayaikaikaḥ kramād ekaikato gṛhāt /
KSS, 3, 4, 280.2 sa dvāradeśād āyāntaṃ ghoraṃ rākṣasamaikṣata //
KSS, 3, 4, 318.2 nānādeśodbhavaistaistair dvijairabhyāgatapriyaiḥ //
KSS, 3, 4, 392.1 rudhyamāno 'pi tatpitrā sa svadeśasamutsukaḥ /
KSS, 3, 4, 393.2 bahirgatāmivātmīyadeśadarśananirvṛtim //
KSS, 3, 5, 41.2 tam eva deśaṃ vāṇijyavyājena nidhilolupaḥ //
KSS, 3, 5, 57.1 dadau vaidehadeśe ca rājyaṃ gopālakāya saḥ /
KSS, 3, 5, 100.2 visasmāra yathābhīṣṭān api bhogān svadeśajān //
KSS, 3, 6, 21.2 gantuṃ rājāvamānena deśāntaram iyeṣa saḥ //
KSS, 3, 6, 33.2 ādityaprabhasaṃjñasya rāṣṭraṃ śrīkaṇṭhadeśagam //
KSS, 3, 6, 34.1 tatra tasyānavarataṃ dvāradeśe mahīpateḥ /
KSS, 3, 6, 116.1 sa ca tasminn upādhyāyo deśe nānādigāgatān /
KSS, 3, 6, 136.1 tatraikadeśe yāvacca kṣaṇaṃ tiṣṭhaty alakṣitaḥ /
KSS, 3, 6, 158.1 tataḥ sundarakaḥ khedāt taṃ deśaṃ tyaktum udyataḥ /
KSS, 3, 6, 166.2 mālavīyā vinā mūlyaṃ jahrur dṛṣṭvā svadeśajam //
KSS, 3, 6, 180.2 kānyakubje nije deśe vyomamārgād avātarat //
KSS, 3, 6, 187.2 etacca matpitur deśe vṛttaṃ sarvatra viśrutam //
KSS, 3, 6, 225.1 tato vinamreṣvadhiropya śāsanaṃ sa vatsarājo 'khiladeśarājasu /
KSS, 4, 1, 59.2 dūradeśāntare 'pyasmai rājaputrāya tāṃ sutām //
KSS, 4, 1, 64.2 devadattas tu nīto 'bhūd anyadeśam alakṣitaḥ //
KSS, 4, 1, 115.1 deśabhaṅgād vidūraṃ ca gatvā deśaṃ tadanvitā /
KSS, 4, 1, 115.1 deśabhaṅgād vidūraṃ ca gatvā deśaṃ tadanvitā /
KSS, 4, 1, 123.2 kutra tiṣṭhati deśe 'sāviti nādyāpi budhyate //
KSS, 4, 2, 120.2 deśāntaragatena prākprāptaḥ kṛcchraikabāndhavaḥ //
KSS, 4, 2, 151.1 sa ca ślathīkṛtātmīyadeśavāsarasastataḥ /
KSS, 4, 3, 25.2 saputrāṃ ca sa vatseśaḥ svadeśān niravāsayat //
KSS, 5, 1, 232.2 deśe tatra tataḥ prabhṛtyanudinaṃ praṣṭuṃ navāgantukān bhūyo bhūmipatiḥ sa nityapaṭahaprodghoṣaṇām ādiśat //
KSS, 5, 2, 31.1 deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo na me /
KSS, 5, 2, 38.1 kālena prāpya collaṅghya deśān krośān vahaṃśca saḥ /
KSS, 5, 2, 41.1 tato 'lpadeśe gantavye samuttasthāvaśaṅkitam /
KSS, 5, 2, 65.2 nijaṃ deśaṃ kulaṃ kṛtsnaṃ vṛttāntaṃ ca śaśaṃsa saḥ //
KSS, 5, 2, 67.1 diṣṭyā mātulaputrastvam ekadeśabhavaśca me /
KSS, 5, 2, 67.2 ahaṃ ca bālya eva prāk tasmād deśād ihāgataḥ //
KSS, 5, 2, 77.1 ayaṃ durbhikṣadoṣeṇa deśastāvad vināśitaḥ /
KSS, 5, 2, 80.1 sadārasutabhṛtyaśca sa deśāt prayayau tataḥ /
KSS, 5, 2, 87.2 samāvasat kārpaṭikaiḥ so 'nyadeśāgataiḥ saha //
KSS, 5, 2, 285.1 mānuṣāgocare deśe viprakṛṣṭe 'pyupāgatam /
KSS, 5, 3, 50.2 śaktidevo nijaṃ deśaṃ jātiṃ cāvedya nāma ca //
KSS, 5, 3, 81.2 asāvapagataprāṇā tatra deśe ca jīvati //
KSS, 6, 1, 29.2 nirvicāraṃ tad eṣo 'dya hanyatāṃ deśadūṣakaḥ //
KSS, 6, 1, 88.1 ihaiva deśe viprasya mādhavākhyasya kasyacit /
KSS, 6, 1, 111.1 te ca gatvānyadeśasthaṃ durbhikṣakṣāmakukṣayaḥ /
KSS, 6, 2, 8.1 tatraikadeśe śuśrāva dharmapāṭhakabhikṣuṇā /
KSS, 6, 2, 29.1 dṛṣṭvā tatraikadeśe ca taṃ samādhisthitaṃ munim /