Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.27 abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ /
MBh, 1, 24, 6.6 nakharomācitaṃ vipraṃ cīrājinajaṭādharam /
MBh, 1, 32, 5.2 pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum //
MBh, 1, 64, 31.3 jaṭāvarṇavibhāgajñair ucyamānānyanekaśaḥ /
MBh, 1, 68, 13.62 piṅgalākṣān piṅgajaṭān dīrghadantān nirūdarān /
MBh, 1, 100, 5.1 tasya kṛṣṇasya kapilā jaṭā dīpte ca locane /
MBh, 1, 110, 31.2 kṛśaḥ parimitāhāraścīracarmajaṭādharaḥ //
MBh, 1, 144, 3.1 jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ /
MBh, 1, 179, 18.4 kṣveḍantaśca hasantaśca vidyutpiṅgajaṭādharāḥ /
MBh, 1, 201, 7.1 kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau /
MBh, 1, 201, 28.1 tatastau tu jaṭā hitvā maulinau saṃbabhūvatuḥ /
MBh, 1, 214, 31.1 taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ /
MBh, 3, 11, 12.1 taṃ jaṭājinasaṃvītaṃ tapovananivāsinam /
MBh, 3, 25, 20.1 manoramāṃ bhogavatīm upetya dhṛtātmanāṃ cīrajaṭādharāṇām /
MBh, 3, 39, 24.2 vidyudambhoruhanibhā jaṭās tasya mahātmanaḥ //
MBh, 3, 91, 26.1 kaṭhināni samādāya cīrājinajaṭādharāḥ /
MBh, 3, 112, 2.2 nīlāḥ prasannāś ca jaṭāḥ sugandhā hiraṇyarajjugrathitāḥ sudīrghāḥ //
MBh, 3, 112, 9.1 susaṃyatāś cāpi jaṭā vibhaktā dvaidhīkṛtā bhānti samā lalāṭe /
MBh, 3, 112, 12.1 sa me samāśliṣya punaḥ śarīraṃ jaṭāsu gṛhyābhyavanāmya vaktram /
MBh, 3, 137, 9.2 avalupya jaṭām ekāṃ juhāvāgnau susaṃskṛte //
MBh, 3, 137, 10.2 avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ //
MBh, 3, 161, 14.1 yadaiva dhaumyānumate mahātmā kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ /
MBh, 3, 185, 6.1 taṃ kadācit tapasyantam ārdracīrajaṭādharam /
MBh, 3, 287, 4.2 tigmatejā mahāprāṃśuḥ śmaśrudaṇḍajaṭādharaḥ //
MBh, 5, 176, 16.2 śiṣyaiḥ parivṛto rājañ jaṭācīradharo muniḥ //
MBh, 7, 172, 59.2 subhruṃ jaṭāmaṇḍalacandramauliṃ vyāghrājinaṃ parighaṃ daṇḍapāṇim //
MBh, 9, 53, 16.1 jaṭāmaṇḍalasaṃvītaḥ svarṇacīrī mahātapāḥ /
MBh, 10, 7, 24.1 jaṭādharāḥ pañcaśikhāstathā muṇḍāḥ kṛśodarāḥ /
MBh, 12, 9, 5.2 kṛśaḥ parimitāhāraścarmacīrajaṭādharaḥ //
MBh, 12, 18, 34.1 kāṣāyair ajinaiścīrair nagnānmuṇḍāñ jaṭādharān /
MBh, 12, 61, 3.1 jaṭākaraṇasaṃskāraṃ dvijātitvam avāpya ca /
MBh, 12, 122, 3.2 yatra muñjavaṭe rāmo jaṭāharaṇam ādiśat //
MBh, 12, 122, 24.1 tataḥ sa bhagavān dhyātvā ciraṃ śūlajaṭādharaḥ /
MBh, 12, 138, 46.1 avadhānena maunena kāṣāyeṇa jaṭājinaiḥ /
MBh, 12, 161, 15.1 jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ /
MBh, 12, 248, 19.1 tato harijaṭaḥ sthāṇur vedādhvarapatiḥ śivaḥ /
MBh, 12, 253, 3.1 niyato niyatāhāraścīrājinajaṭādharaḥ /
MBh, 12, 253, 18.1 atha tasya jaṭāḥ klinnā babhūvur grathitāḥ prabho /
MBh, 12, 253, 21.2 kurvāṇaṃ nīḍakaṃ tatra jaṭāsu tṛṇatantubhiḥ //
MBh, 12, 310, 23.1 jaṭāśca tejasā tasya vaiśvānaraśikhopamāḥ /
MBh, 12, 310, 25.2 agnivarṇā jaṭāstāta prakāśante mahātmanaḥ //
MBh, 12, 329, 15.1 tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ /
MBh, 12, 331, 24.2 śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau //
MBh, 13, 14, 44.2 praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum //
MBh, 13, 50, 19.1 nadīśaivaladigdhāṅgaṃ hariśmaśrujaṭādharam /
MBh, 13, 103, 13.2 nimīlayasva nayane jaṭā yāvad viśāmi te //
MBh, 13, 103, 14.1 sthāṇubhūtasya tasyātha jaṭāḥ prāviśad acyutaḥ /
MBh, 13, 103, 17.2 bhṛgustasya jaṭāsaṃstho babhūva hṛṣito bhṛśam //
MBh, 13, 103, 21.1 tasmiñśirasyabhihate sa jaṭāntargato bhṛguḥ /
MBh, 13, 127, 47.1 dakṣiṇaṃ ca mukhaṃ raudraṃ kenordhvaṃ kapilā jaṭāḥ /
MBh, 14, 48, 17.2 jaṭājinadharāścānye muṇḍāḥ kecid asaṃvṛtāḥ //
MBh, 14, 55, 10.1 tasya kāṣṭhe vilagnābhūjjaṭā rūpyasamaprabhā /
MBh, 15, 25, 17.1 tvagasthibhūtaḥ pariśuṣkamāṃso jaṭājinī valkalasaṃvṛtāṅgaḥ /