Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 15, 16.1 ārtavamaṅgamardamatipravṛttiṃ daurgandhyaṃ ca stanyaṃ stanayor āpīnatvaṃ muhurmuhuḥ pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ svedaṃ ca //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 23, 8.1 avapāṭikāniruddhaprakaśasaṃniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ //
Su, Sū., 45, 219.1 arśojaṭharagulmaghnaṃ śophārocakanāśanam /
Su, Nid., 1, 54.2 aṅgulīgulphajaṭharahṛdvakṣogalasaṃśritaḥ //
Su, Nid., 1, 91.2 pratyaṣṭhīlāmiti vadejjaṭhare tiryagutthitām //
Su, Nid., 7, 7.1 tvacaḥ samunnamya śanaiḥ samantādvivardhamāno jaṭharaṃ karoti /
Su, Nid., 7, 7.2 tatpūrvarūpaṃ balavarṇakāṅkṣāvalīvināśo jaṭhare hi rājyaḥ //
Su, Nid., 7, 12.2 tenāśu raktaṃ kupitāśca doṣāḥ kurvanti ghoraṃ jaṭharaṃ triliṅgam //
Su, Nid., 7, 24.3 dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi //
Su, Nid., 7, 25.1 ante salilabhāvaṃ hi bhajante jaṭharāṇi tu /
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Ka., 2, 53.2 śophe 'tisāre mūrcchāyāṃ hṛdroge jaṭhare 'pi ca //
Su, Utt., 41, 48.2 etaddhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃśca sahānilena //
Su, Utt., 50, 8.2 pūrvarūpāṇi hikkānāmāṭopo jaṭharasya ca //
Su, Utt., 58, 3.2 mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥ kṣayastathā //