Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Ṛgveda
Buddhacarita
Saundarānanda
Bhallaṭaśataka
Daśakumāracarita
Liṅgapurāṇa
Bhāgavatapurāṇa
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 4, 30, 5.2 ahaṃ janāya samadaṃ kṛṇomi aham dyāvāpṛthivī ā viveśa //
AVŚ, 8, 4, 12.1 suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 49.4 pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 25, 7.3 pra ṇu vocaṃ cikituṣe janāya mā gām aditiṃ vadhiṣṭa /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 12.2 pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 88.0 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa pibatūdakaṃ tṛṇāny attv iti //
Jaiminīyabrāhmaṇa
JB, 1, 81, 15.0 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate //
Jaiminīyaśrautasūtra
JaimŚS, 2, 24.1 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
JaimŚS, 9, 12.0 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate śaṃ rājann oṣadhībhya iti //
Kauśikasūtra
KauśS, 12, 3, 14.3 pra ṇo vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 19.3 pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 16, 1.2 tābhir no adya sarvābhī ruce janāya nas kṛdhi //
MS, 2, 7, 17, 9.12 ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman /
Mānavagṛhyasūtra
MānGS, 1, 9, 23.3 pra nu vocaṃ cikituṣe janāya mā gāmanāgāmaditiṃ vadhiṣṭa /
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 8.0 śaṃ janāyeti dvipade śam arvata ity ekaśaphāya //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 27.3 pra nu vocañ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 22.2 tābhir no adya sarvābhī ruce janāya nas kṛdhi //
VSM, 13, 49.2 ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman /
Vārāhagṛhyasūtra
VārGS, 11, 23.2 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa //
Ṛgveda
ṚV, 1, 36, 19.1 ni tvām agne manur dadhe jyotir janāya śaśvate /
ṚV, 1, 44, 4.1 śreṣṭhaṃ yaviṣṭham atithiṃ svāhutaṃ juṣṭaṃ janāya dāśuṣe /
ṚV, 1, 84, 17.2 kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya //
ṚV, 1, 92, 17.1 yāv itthā ślokam ā divo jyotir janāya cakrathuḥ /
ṚV, 1, 93, 8.2 tasya vrataṃ rakṣatam pātam aṃhaso viśe janāya mahi śarma yacchatam //
ṚV, 1, 117, 6.2 śaphād aśvasya vājino janāya śataṃ kumbhāṁ asiñcatam madhūnām //
ṚV, 1, 130, 5.3 dhenūr iva manave viśvadohaso janāya viśvadohasaḥ //
ṚV, 1, 153, 3.1 pīpāya dhenur aditir ṛtāya janāya mitrāvaruṇā havirde /
ṚV, 1, 166, 12.2 indraś cana tyajasā vi hruṇāti taj janāya yasmai sukṛte arādhvam //
ṚV, 2, 34, 8.2 dhenur na śiśve svasareṣu pinvate janāya rātahaviṣe mahīm iṣam //
ṚV, 2, 35, 15.1 ayāṃsam agne sukṣitiṃ janāyāyāṃsam u maghavadbhyaḥ suvṛktim /
ṚV, 3, 59, 9.1 mitro deveṣv āyuṣu janāya vṛktabarhiṣe /
ṚV, 4, 2, 4.2 svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya //
ṚV, 4, 44, 4.2 pibātha in madhunaḥ somyasya dadhatho ratnaṃ vidhate janāya //
ṚV, 4, 51, 1.2 nūnaṃ divo duhitaro vibhātīr gātuṃ kṛṇavann uṣaso janāya //
ṚV, 5, 58, 4.1 yūyaṃ rājānam iryaṃ janāya vibhvataṣṭaṃ janayathā yajatrāḥ /
ṚV, 6, 18, 14.2 karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ //
ṚV, 6, 22, 8.1 ā janāya druhvaṇe pārthivāni divyāni dīpayo 'ntarikṣā /
ṚV, 6, 73, 2.1 janāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra /
ṚV, 7, 16, 12.2 dadhāti ratnaṃ vidhate suvīryam agnir janāya dāśuṣe //
ṚV, 7, 34, 6.1 tmanā samatsu hinota yajñaṃ dadhāta ketuṃ janāya vīram //
ṚV, 7, 65, 4.2 prati vām atra varam ā janāya pṛṇītam udno divyasya cāroḥ //
ṚV, 7, 70, 3.2 ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣe vahantā //
ṚV, 7, 70, 5.2 prati pra yātaṃ varam ā janāyāsme vām astu sumatiś caniṣṭhā //
ṚV, 7, 75, 6.2 yāti śubhrā viśvapiśā rathena dadhāti ratnaṃ vidhate janāya //
ṚV, 7, 82, 1.1 indrāvaruṇā yuvam adhvarāya no viśe janāya mahi śarma yacchatam /
ṚV, 7, 104, 12.1 suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte /
ṚV, 8, 23, 28.1 tvaṃ varo suṣāmṇe 'gne janāya codaya /
ṚV, 8, 101, 15.2 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa //
ṚV, 9, 9, 2.1 pra pra kṣayāya panyase janāya juṣṭo adruhe /
ṚV, 9, 11, 3.1 sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate /
ṚV, 9, 39, 2.1 pariṣkṛṇvann aniṣkṛtaṃ janāya yātayann iṣaḥ /
ṚV, 9, 64, 14.1 punāno varivas kṛdhy ūrjaṃ janāya girvaṇaḥ /
ṚV, 10, 40, 4.2 yuvaṃ hotrām ṛtuthā juhvate nareṣaṃ janāya vahathaḥ śubhas patī //
ṚV, 10, 102, 8.2 nṛmṇāni kṛṇvan bahave janāya gāḥ paspaśānas taviṣīr adhatta //
ṚV, 10, 125, 6.2 ahaṃ janāya samadaṃ kṛṇomy ahaṃ dyāvāpṛthivī ā viveśa //
Buddhacarita
BCar, 1, 73.1 vidahyamānāya janāya loke rāgāgnināyaṃ viṣayendhanena /
BCar, 8, 17.2 svareṇa puṣṭena rurāva kanthako janāya duḥkhaṃ prativedayanniva //
Saundarānanda
SaundĀ, 18, 62.2 nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine naivonmārgagatān parān paribhavannātmānamutkarṣayan //
Bhallaṭaśataka
BhallŚ, 1, 51.2 naiko 'rthitāni dadann arthijanāya khinno gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ //
Daśakumāracarita
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 2, 4, 140.0 tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
Liṅgapurāṇa
LiPur, 1, 21, 28.2 janāya ca namastubhyaṃ tapase varadāya ca //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 24.1 tat te 'nabhīṣṭam iva sattvanidher vidhitsoḥ kṣemaṃ janāya nijaśaktibhir uddhṛtāreḥ /
Sātvatatantra
SātT, 9, 35.3 śrutyā smṛtyā ca viprendra kāmyaṃ kāmijanāya vai //