Occurrences

Aitareyabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Narmamālā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Yogaratnākara

Aitareyabrāhmaṇa
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati //
Carakasaṃhitā
Ca, Cik., 2, 3, 11.2 apatyajananaṃ siddhaṃ saghṛtakṣaudraśarkaram //
Mahābhārata
MBh, 5, 94, 12.1 anekajananaṃ sakhyaṃ yayoḥ puruṣasiṃhayoḥ /
MBh, 6, 43, 54.2 īkṣitṛprītijananaṃ śukrāṅgārakayor iva //
MBh, 6, 112, 7.2 īkṣitṛprītijananaṃ sarvapārthivapūjitam //
MBh, 7, 71, 9.2 bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam //
MBh, 7, 131, 110.2 yodhānāṃ prītijananaṃ drauṇeśca bharatarṣabha //
MBh, 7, 142, 38.2 draṣṭṝṇāṃ prītijananaṃ sarveṣāṃ bharatarṣabha //
MBh, 8, 38, 3.2 bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam //
MBh, 9, 21, 24.2 īkṣitṛprītijananaṃ siddhacāraṇasevitam //
MBh, 12, 275, 17.1 priyaṃ hi harṣajananaṃ harṣa utsekavardhanaḥ /
MBh, 13, 62, 29.1 pratyakṣaṃ prītijananaṃ bhoktṛdātror bhavatyuta /
Rāmāyaṇa
Rām, Su, 52, 2.2 yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet //
Rām, Yu, 95, 19.1 tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 65.2 guru tad doṣajananaṃ navaṃ jīrṇam ato 'nyathā //
AHS, Sū., 6, 81.2 sakṣāram agnijananaṃ hṛdyaṃ rucyam apittalam //
AHS, Sū., 10, 34.1 prāyo 'mlaṃ pittajananaṃ dāḍimāmalakād ṛte /
AHS, Cikitsitasthāna, 3, 117.2 uraḥsaṃdhānajananaṃ medhāsmṛtibalapradam //
AHS, Utt., 14, 32.1 piṇḍāñjanaṃ hitam anātapaśuṣkam akṣṇi viddhe prasādajananaṃ balakṛcca dṛṣṭeḥ /
Bodhicaryāvatāra
BoCA, 9, 56.1 yad duḥkhajananaṃ vastu trāsastasmāt prajāyatām /
Kirātārjunīya
Kir, 12, 6.2 trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ //
Kāmasūtra
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
Liṅgapurāṇa
LiPur, 2, 20, 39.2 saṃvittijananaṃ tattvaṃ parānandasamudbhavam //
Matsyapurāṇa
MPur, 175, 6.2 jagatastrāsajananaṃ yugasaṃvartakopamam //
Nāṭyaśāstra
NāṭŚ, 1, 113.2 hitopadeśajananaṃ dhṛtikrīḍāsukhādikṛt //
NāṭŚ, 1, 114.2 sarvopadeśajananaṃ nāṭyaṃ loke bhaviṣyati /
NāṭŚ, 1, 114.4 viśrāntijananaṃ kāle nāṭyametadbhaviṣyati //
NāṭŚ, 1, 115.2 lokopadeśajananaṃ nāṭyametadbhaviṣyati //
NāṭŚ, 1, 120.4 vinodajananaṃ loke nāṭyametadbhaviṣyati /
NāṭŚ, 4, 2.2 etadutsāhajananaṃ suraprītikaraṃ tathā //
Suśrutasaṃhitā
Su, Sū., 45, 3.1 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvanaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṃ ca //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 46, 128.2 klinnamutkleśajananaṃ kṛśaṃ vātaprakopaṇam //
Su, Sū., 46, 440.1 bhavatyābādhajananam anupānam ataḥ pibet /
Su, Cik., 24, 38.1 śarīrāyāsajananaṃ karma vyāyāmasaṃjñitam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 86.2 pittapraśāntijananaṃ viṣaraktavināśanam //
Garuḍapurāṇa
GarPur, 1, 78, 3.2 saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakvaṃ ca tatkila bhavetsuravajravarṇam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 187.3 nibandhādhmānajananaṃ raktapittanibarhaṇam //
MPālNigh, 4, 36.2 bhagnasandhānajananaṃ vraṇaśodhanaropaṇam //
Narmamālā
KṣNarm, 3, 98.2 netranairmalyajananaṃ bandhanaṃ paramāñjanam //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
Rasaratnasamuccaya
RRS, 5, 114.1 kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam /
Rasendracintāmaṇi
RCint, 8, 81.1 saśrīkaputrajananaṃ valīpalitanāśanam /
RCint, 8, 160.1 idam āpyāyakam idam atipittanud idameva kāntibalajananam /
Rasendrasārasaṃgraha
RSS, 1, 134.1 āyuṣyaṃ saukhyajananaṃ balarūpapradaṃ tathā /
Rājanighaṇṭu
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, 13, 46.1 svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /
RājNigh, Pānīyādivarga, 3.2 nidrālasyanirāsanaṃ viṣaharaṃ śrāntātisaṃtarpaṇaṃ nṝṇāṃ dhībalavīryatuṣṭijananaṃ naṣṭāṅgapuṣṭipradam //
RājNigh, Pānīyādivarga, 19.1 pittadāhavamanaśramāpahaṃ svādu vātajananaṃ ca pācanam /
RājNigh, Pānīyādivarga, 65.2 bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare //
RājNigh, Pānīyādivarga, 97.2 etad vātaharaṃ tu vātajananaṃ jāḍyapratiśyāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam //
Ānandakanda
ĀK, 1, 7, 93.1 sphuṭanādromajananaṃ tadromakamudāhṛtam /
ĀK, 2, 8, 154.1 maṅgalyaṃ kāntijananaṃ snigdhaṃ sarvaviṣāpaham /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 3, 35.2, 9.0 durbalam āyurjananaṃ daivaṃ balavatā mārakeṇa dṛṣṭāpathyabhojanādinā viparītamaraṇakāryajananād upahanyate viśiṣṭena balavatā itarat karma dṛṣṭaṃ puruṣakārākhyam upahanyate parābhūyate //
Śyainikaśāstra
Śyainikaśāstra, 5, 22.2 sthānaṃ vilocanānandajananaṃ ghrāṇatarpaṇam //
Abhinavacintāmaṇi
ACint, 1, 107.2 śukrapramehaśamanaṃ laghu kaṇṭhaviśuddhijananaṃ ca //
Bhāvaprakāśa
BhPr, 6, 8, 77.3 bhagnasandhānajananaṃ vraṇaśodhanaropaṇam //
Yogaratnākara
YRā, Dh., 334.2 bhagnasaṃdhānajananaṃ vraṇaśodhanaropaṇam //
YRā, Dh., 401.2 viśeṣāt puṃstvajananaṃ vayasaḥstambhanaṃ param //