Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3339
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vīkṣamāṇastato laṅkāṃ kapiḥ kṛtamanorathaḥ / (1.1) Par.?
vardhamānasamutsāhaḥ kāryaśeṣam acintayat // (1.2) Par.?
kiṃ nu khalvavaśiṣṭaṃ me kartavyam iha sāmpratam / (2.1) Par.?
yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet // (2.2) Par.?
vanaṃ tāvat pramathitaṃ prakṛṣṭā rākṣasā hatāḥ / (3.1) Par.?
balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam // (3.2) Par.?
durge vināśite karma bhavet sukhapariśramam / (4.1) Par.?
alpayatnena kārye 'sminmama syāt saphalaḥ śramaḥ // (4.2) Par.?
yo hyayaṃ mama lāṅgūle dīpyate havyavāhanaḥ / (5.1) Par.?
asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ // (5.2) Par.?
tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ / (6.1) Par.?
bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ // (6.2) Par.?
mumoca hanumān agniṃ kālānalaśikhopamam // (7.1) Par.?
śvasanena ca saṃyogād ativego mahābalaḥ / (8.1) Par.?
kālāgnir iva jajvāla prāvardhata hutāśanaḥ // (8.2) Par.?
pradīptam agniṃ pavanasteṣu veśmasu cārayat // (9.1) Par.?
tāni kāñcanajālāni muktāmaṇimayāni ca / (10.1) Par.?
bhavanānyavaśīryanta ratnavanti mahānti ca // (10.2) Par.?
tāni bhagnavimānāni nipetur vasudhātale / (11.1) Par.?
bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye // (11.2) Par.?
vajravidrumavaidūryamuktārajatasaṃhitān / (12.1) Par.?
vicitrān bhavanād dhātūn syandamānān dadarśa saḥ // (12.2) Par.?
nāgnistṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā / (13.1) Par.?
hanūmān rākṣasendrāṇāṃ vadhe kiṃcin na tṛpyati // (13.2) Par.?
hutāśanajvālasamāvṛtā sā hatapravīrā parivṛttayodhā / (14.1) Par.?
hanūmataḥ krodhabalābhibhūtā babhūva śāpopahateva laṅkā // (14.2) Par.?
sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ samujjvalajjvālahutāśanāṅkitām / (15.1) Par.?
dadarśa laṅkāṃ hanumānmahāmanāḥ svayambhukopopahatām ivāvanim // (15.2) Par.?
sa rākṣasāṃstān subahūṃśca hatvā vanaṃ ca bhaṅktvā bahupādapaṃ tat / (16.1) Par.?
visṛjya rakṣobhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā // (16.2) Par.?
laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ / (17.1) Par.?
nirvāpayāmāsa tadā samudre harisattamaḥ // (17.2) Par.?
Duration=0.062362194061279 secs.