Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 10, 23.11 tatkasya hetoḥ evametacchāriputra bhavati ya enāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo'nikṣiptadhuro mārgayati ca paryeṣate ca sa jātivyativṛtto'pi janmāntaravyativṛtto'pi enāṃ prajñāpāramitāṃ lapsyate /
Carakasaṃhitā
Ca, Śār., 4, 15.1 tasya yatkālamevendriyāṇi saṃtiṣṭhante tatkālameva cetasi vedanā nirbandhaṃ prāpnoti tasmāt tadā prabhṛti garbhaḥ spandate prārthayate ca janmāntarānubhūtaṃ yat kiṃcit tad dvaihṛdayyam ācakṣate vṛddhāḥ /
Bodhicaryāvatāra
BoCA, 6, 54.2 iha janmāntare vāpi yenāsau me 'nabhīpsitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 206.2 janmāntare 'pi bhūyāsam ahaṃ tasmin vadhūr iti //
Kūrmapurāṇa
KūPur, 2, 2, 12.2 nahi tasya bhavenmuktirjanmāntaraśatairapi //
Liṅgapurāṇa
LiPur, 1, 15, 31.1 kṛtvā vimucyate sadyo janmāntaraśatairapi /
Matsyapurāṇa
MPur, 96, 24.2 janmāntareṣvapi na putraviyogaduḥkhamāpnoti dhāma ca puraṃdaralokajuṣṭam //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.19 visaragapaśūnām ahaṃkārayuktānāṃ janmāntareṣu muktir nāsmiñ janmani tasmād visaragapakṣo nānuṣṭheyaḥ /
Bhāratamañjarī
BhāMañj, 5, 166.1 janmāntare 'pyasukhadaṃ ghoramāyatidarśinaḥ /
BhāMañj, 13, 1303.2 karmaśeṣopabhogāya tau janmāntaramāpatuḥ //
BhāMañj, 13, 1699.2 tasmai nṛpapadaṃ vyāso dadau janmāntare kramāt //
BhāMañj, 14, 83.1 janmāntaraśatābhyāsādantaraṅgatvamāgataḥ /
Garuḍapurāṇa
GarPur, 1, 6, 20.1 janmāntare 'pi vaireṇa te vinaśyanti śaṅkara /
Hitopadeśa
Hitop, 1, 196.4 ihaiva dṛṣṭāni mayaiva tāni janmāntarāṇīva daśāntarāṇi //
Kathāsaritsāgara
KSS, 1, 3, 32.2 purā janmāntare kākāvāvāṃ jātau mahīpate //
KSS, 1, 7, 19.2 janmāntarārjitāḥ sphārasaṃskārākṣiptasiddhayaḥ //
KSS, 2, 5, 129.1 eṣā hyadya parijñāya māṃ janmāntarasaṃgatām /
KSS, 4, 3, 49.1 tulyāṃ janmāntare siṃhīṃ pariṇinye vicintya saḥ /
KSS, 5, 2, 167.2 eṣā hyaśokadattasya bhāryā janmāntarārjitā //
KSS, 5, 2, 266.1 adehabhede 'pyākrāntacitrajanmāntarau ca tau /
KSS, 5, 3, 169.1 ahaṃ janmāntare 'bhūvaṃ kāpi vidyādharī purā /
KSS, 6, 1, 190.2 cittaṃ jānāti jantūnāṃ prema janmāntarārjitam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 47.1 tvaṃ tu janmāntare jāto veśyāyāṃ śūdrapūruṣāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 7.2 janmāntarairanekaistu mānuṣyamupalabhyate /
SkPur (Rkh), Revākhaṇḍa, 11, 13.1 janmāntaraśataisteṣāṃ jñānināṃ devayājinām /