Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Skandapurāṇa
Ānandakanda
Gorakṣaśataka
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 24, 39.1 meghasaṅkāśamākāśamāvṛtaṃ vā tamoghanaiḥ /
Ca, Nid., 4, 14.2 kāṇḍekṣurasasaṅkāśaṃ śleṣmakopāt pramehati //
Ca, Nid., 4, 33.1 mañjiṣṭhodakasaṃkāśaṃ bhṛśaṃ visraṃ pramehati /
Ca, Nid., 4, 34.1 haridrodakasaṅkāśaṃ kaṭukaṃ yaḥ pramehati /
Mahābhārata
MBh, 1, 213, 42.11 hayānāṃ candrasaṃkāśaṃ śyāmakarṇān dadau śatam //
MBh, 3, 158, 23.1 athābhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 3, 288, 16.2 haṃsacandrāṃśusaṃkāśaṃ gṛham asya nyavedayat //
MBh, 4, 58, 8.2 astram ādityasaṃkāśaṃ gāṇḍīve samayojayat //
MBh, 4, 64, 27.2 yad abhraghanasaṃkāśam anīkaṃ vyadhamaccharaiḥ //
MBh, 5, 89, 3.1 tato 'bhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 6, 96, 16.2 sūryamaṇḍalasaṃkāśaṃ tapatastava vāhinīm //
MBh, 13, 20, 34.2 dadarśādbhutasaṃkāśaṃ dhanadasya gṛhād varam //
MBh, 13, 139, 14.2 paramādbhutasaṃkāśaṃ ṣaṭsahasraśatahradam //
Rāmāyaṇa
Rām, Bā, 23, 11.1 sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā nṛpavarātmajaḥ /
Rām, Bā, 40, 24.1 tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ /
Rām, Ay, 92, 5.1 yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam /
Rām, Ār, 3, 14.1 tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam /
Rām, Ki, 39, 35.2 tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā //
Rām, Yu, 57, 41.1 nīlajīmūtasaṃkāśaṃ samudyatamahāyudham /
Rām, Yu, 116, 26.2 aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ //
Rām, Yu, 116, 59.3 aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ //
Rām, Utt, 92, 1.2 vākyaṃ cādbhutasaṃkāśaṃ bhrātṝn provāca rāghavaḥ //
Rām, Utt, 95, 8.1 tacchrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 33.2 kaphena meghasaṃkāśaṃ paśyann ākāśam āviśet //
AHS, Utt., 32, 23.2 idam udvartanam āsyaṃ karoti śatapattrasaṃkāśam //
Liṅgapurāṇa
LiPur, 1, 44, 19.2 āsanaṃ merusaṃkāśaṃ manoharam upāharan //
LiPur, 1, 74, 27.2 kundagokṣīrasaṃkāśaṃ liṅgaṃ yaḥ sthāpayennaraḥ //
LiPur, 1, 98, 22.1 meruparvatasaṃkāśaṃ nirmitaṃ viśvakarmaṇā /
Matsyapurāṇa
MPur, 163, 27.2 asṛjadghorasaṃkāśaṃ tamastīvraṃ samantataḥ //
Bhāratamañjarī
BhāMañj, 13, 1043.2 tyajeti viṣasaṃkāśaṃ ko nāma vacanaṃ pibet //
Garuḍapurāṇa
GarPur, 1, 155, 27.2 kaphena meghasaṃkāśaṃ paśyatyākāśamāviśet //
Rasaprakāśasudhākara
RPSudh, 4, 41.0 cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak //
Rasaratnasamuccaya
RRS, 3, 154.2 tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ //
Rasaratnākara
RRĀ, V.kh., 13, 74.2 iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam //
Rasārṇava
RArṇ, 7, 17.2 sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ //
RArṇ, 7, 36.2 sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ //
Skandapurāṇa
SkPur, 8, 30.3 vimānaṃ merusaṃkāśaṃ nānāratnavibhūṣitam //
SkPur, 23, 12.2 āsanaṃ merusaṃkāśaṃ manoramamathāharan //
Ānandakanda
ĀK, 2, 1, 191.2 sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ //
Gorakṣaśataka
GorŚ, 1, 96.1 amṛtaṃ dadhisaṃkāśaṃ gokṣīrarajatopamam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 5.1 vaḍavāmukhasaṅkāśaṃ mahādevasya tanmukham /