Occurrences

Mahābhārata
Kirātārjunīya
Liṅgapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rājamārtaṇḍa
Tantrāloka
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Mahābhārata
MBh, 12, 101, 35.2 jayinaṃ suhṛdastāta vandanair maṅgalena ca //
Kirātārjunīya
Kir, 10, 6.2 upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti //
Kir, 16, 64.1 vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm /
Kir, 18, 12.2 caraṇayoś caraṇānamitakṣitir nijagṛhe tisṛṇāṃ jayinaṃ purām //
Kir, 18, 38.1 bhavataḥ smaratāṃ sadāsane jayini brahmamaye niṣeduṣām /
Kir, 18, 47.1 asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ /
Liṅgapurāṇa
LiPur, 2, 4, 9.1 sa vai bhakta iti jñeyaḥ sa jayī syājjagattraye /
Nāradasmṛti
NāSmṛ, 1, 2, 3.2 arthī tṛtīyapāde tu yuktaṃ sadyo dhruvaṃ jayī //
NāSmṛ, 1, 2, 43.2 jayine cāpi deyaṃ syād yathāvaj jayapatrakam //
Viṣṇusmṛti
ViSmṛ, 8, 38.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 25.1 tatra pañca bhūtasvarūpāṇi jitvā bhūtajayī bhavati //
Yājñavalkyasmṛti
YāSmṛ, 2, 79.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
YāSmṛ, 2, 305.2 sabhyāḥ sajayino daṇḍyā vivādād dviguṇaṃ damam //
Śatakatraya
ŚTr, 2, 81.1 strīmudrāṃ kusumāyudhasya jayinīṃ sarvārthasampatkarīṃ ye mūḍhāḥ pravihāya yānti kudhiyo mithyāphalānveṣiṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 90.2 pārīkṣitena jayinā rājñā pitṛvadhakrudhā /
BhāMañj, 1, 910.2 sakhyaṃ ca śāśvataṃ bheje jayinā savyasācinā //
BhāMañj, 1, 916.2 purodhasā mantravatā saṃyuktastrijagajjayī //
BhāMañj, 7, 587.1 karṇākarṇaya saṃgrāme jayibhiḥ pāṇḍusūnubhiḥ /
BhāMañj, 13, 1352.1 te te trailokyajayinaḥ sukeśipramukhāḥ purā /
BhāMañj, 14, 48.1 evaṃ tasyendrajayino rājñaḥ saṃvartatejasā /
BhāMañj, 19, 36.2 ādirājasya jayinaḥ karma yasyaitadadbhutam //
Hitopadeśa
Hitop, 4, 34.2 anekayuddhajayinaḥ pratāpād eva bhajyate //
Kathāsaritsāgara
KSS, 3, 5, 106.2 pratīcyām udayaṃ prāpa prakṛṣṭam api yajjayī //
KSS, 3, 5, 118.2 nigīrṇavasudhātalo balabhareṇa lāvāṇakaṃ jagāma viṣayaṃ nijaṃ sa kila vatsarājo jayī //
KSS, 4, 3, 32.2 yo raṇeṣviva sarveṣu dyūteṣvapyasamo jayī //
Mātṛkābhedatantra
MBhT, 6, 32.1 vivāde jayam āpnoti rājadvāre jayī bhavet /
Narmamālā
KṣNarm, 2, 138.1 kṛtaḥ parājito jetā jayī yaiśca parājitaḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 6.0 tadevaṃ bhūteṣu pañcasu uktalakṣaṇāvasthāpanneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati //
RājMār zu YS, 3, 47.1, 5.0 eteṣāmindriyāṇāmavasthāpañcake pūrvavat saṃyamaṃ kṛtvā indriyajayī bhavati //
Tantrāloka
TĀ, 2, 49.2 vilīne śaṅkābhre hṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ //
Dhanurveda
DhanV, 1, 151.2 bindukaṃ caiva yugakaṃ yo vetti sa jayī bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 99.1 sa jayī jāyate nityaṃ śaṅkarasya vaco yathā /
Uḍḍāmareśvaratantra
UḍḍT, 2, 67.2 yatra yatra praviṣṭas tu tatra tatra jayī bhavet //
Yogaratnākara
YRā, Dh., 16.2 vṛṣyaṃ medhāgnikāntipradamadhurasaraṃ kārśyahāri tridoṣonmādāpasmāraśūlajvarajayi vapuṣo bṛṃhaṇaṃ netrapathyam //