Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 30, 2.2 sarvebhyo vaḥ pari dadāmy etaṃ svasty enaṃ jarase vahātha //
AVŚ, 1, 30, 3.2 te kṛṇuta jarasam āyur asmai śatam anyān pari vṛṇaktu mṛtyūn //
AVŚ, 2, 10, 5.1 tāsu tvāntar jarasy ā dadhāmi pra yakṣma etu nirṛtiḥ parācaiḥ /
AVŚ, 2, 13, 1.1 āyurdā agne jarasaṃ vṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
AVŚ, 3, 11, 6.2 śarīram asyāṅgāni jarase vahataṃ punaḥ //
AVŚ, 3, 31, 1.1 vi devā jarasāvṛtan vi tvam agne arātyā /
AVŚ, 5, 30, 17.3 sa ca tvānu hvayāmasi mā purā jaraso mṛthāḥ //
AVŚ, 6, 5, 2.2 rāyas poṣeṇa saṃ sṛja jīvātave jarase naya //
AVŚ, 6, 122, 1.2 asmābhir dattaṃ jarasaḥ parastād achinnaṃ tantum anu saṃ tarema //
AVŚ, 6, 122, 4.2 upahūtā agne jarasaḥ parastāt tṛtīye nāke sadhamādaṃ madema //
AVŚ, 7, 53, 4.2 saptarṣibhya enaṃ pari dadāmi te enaṃ svasti jarase vahantu //
AVŚ, 8, 2, 8.2 ariṣṭaḥ sarvāṅgaḥ suśruj jarasā śatahāyana ātmanā bhujam aśnutām //
AVŚ, 10, 2, 30.1 na vai tam cakṣur jahāti na prāṇo jarasaḥ purā /
AVŚ, 11, 3, 56.1 na ca sarvajyāniṃ jīyate purainaṃ jarasaḥ prāṇo jahāti //
AVŚ, 12, 2, 24.1 ārohatāyur jarasaṃ vṛṇānā anupūrvaṃ yatamānā yati stha /
AVŚ, 12, 3, 6.2 teṣāṃ jyotiṣmān madhumān yo agre tasmin putrair jarasi saṃśrayethām //
AVŚ, 12, 3, 55.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 56.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 57.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 58.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 59.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 60.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 14, 1, 45.2 tās tvā jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsaḥ //
AVŚ, 18, 2, 51.1 idam id vā u nāparaṃ jarasy anyad ito 'param /
AVŚ, 18, 3, 10.2 cakṣuṣe mā prataraṃ tārayanto jarase mā jaradaṣṭiṃ vardhantu //