Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for children, offspring, progeny

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11486
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etaṃ bhāgaṃ pari dadāmi vidvān viśvakarman prathamajā ṛtasya / (1.1) Par.?
asmābhir dattaṃ jarasaḥ parastād achinnaṃ tantum anu saṃ tarema // (1.2) Par.?
tataṃ tantum anv eke taranti yeṣāṃ dattaṃ pitryam āyanena / (2.1) Par.?
abandhv eke dadataḥ prayacchanto dātuṃ cecchikṣāntsa svarga eva // (2.2) Par.?
anvārabhethām anusaṃrabhethām etaṃ lokaṃ śraddadhānāḥ sacante / (3.1) Par.?
yad vāṃ pakvaṃ pariviṣṭam agnau tasya guptaye dampatī saṃ śrayethām // (3.2) Par.?
yajñam yantaṃ manasā bṛhantam anvārohāmi tapasā sayoniḥ / (4.1) Par.?
upahūtā agne jarasaḥ parastāt tṛtīye nāke sadhamādaṃ madema // (4.2) Par.?
śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi / (5.1) Par.?
yatkāma idaṃ abhiṣiñcāmi vo 'haṃ indro marutvāntsa dadātu tan me // (5.2) Par.?
Duration=0.028278112411499 secs.