Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 5, 11.2 uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām //
Rām, Bā, 6, 24.2 purīm ayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ //
Rām, Bā, 49, 4.1 ṛṣivāṭāś ca dṛśyante śakaṭīśatasaṃkulāḥ /
Rām, Bā, 50, 26.1 satataṃ saṃkulaṃ śrīmadbrahmakalpair mahātmabhiḥ /
Rām, Bā, 53, 12.1 iyam akṣauhiṇīpūrṇā savājirathasaṃkulā /
Rām, Ay, 5, 24.2 vidīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ //
Rām, Ay, 14, 27.1 kareṇumātaṃgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram /
Rām, Ay, 50, 21.1 anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabakair drumair yute /
Rām, Ay, 51, 30.2 striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam //
Rām, Ay, 71, 13.1 mantharāprabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ /
Rām, Ay, 93, 11.2 tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṇavartmanaḥ //
Rām, Ay, 94, 34.2 satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām //
Rām, Ay, 107, 11.1 balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam /
Rām, Ār, 10, 6.2 sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ //
Rām, Ār, 10, 41.1 sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ /
Rām, Ār, 23, 11.2 guhām āśraya śailasya durgāṃ pādapasaṃkulām //
Rām, Ār, 27, 8.2 paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam //
Rām, Ār, 46, 12.2 sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā //
Rām, Ār, 64, 9.2 māyām āsthāya vipulāṃ vātadurdinasaṃkulām //
Rām, Ār, 71, 26.2 dadarśa pampāṃ śubhadarśakānanām anekanānāvidhapakṣisaṃkulām //
Rām, Ki, 26, 2.2 nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam //
Rām, Ki, 49, 16.1 tatas tasmin bile durge nānāpādapasaṃkule /
Rām, Ki, 63, 7.1 saṃkulaṃ dānavendraiśca pātālatalavāsibhiḥ /
Rām, Ki, 66, 36.2 mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam //
Rām, Su, 4, 8.1 mattapramattāni samākulāni rathāśvabhadrāsanasaṃkulāni /
Rām, Su, 5, 14.1 virājamānaṃ vapuṣā gajāśvarathasaṃkulam /
Rām, Su, 5, 36.1 sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam /
Rām, Su, 5, 40.1 madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam /
Rām, Su, 5, 42.1 prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam /
Rām, Su, 7, 2.2 bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam //
Rām, Su, 15, 19.2 niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām //
Rām, Su, 19, 11.1 tatheyaṃ tvāṃ samāsādya laṅkā ratnaughasaṃkulā /
Rām, Su, 24, 24.2 citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā /
Rām, Su, 25, 23.1 laṅkā ceyaṃ purī ramyā savājirathasaṃkulā /
Rām, Su, 33, 23.1 ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule /
Rām, Su, 34, 33.1 camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām /
Rām, Su, 35, 20.2 camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām //
Rām, Su, 37, 29.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 54, 4.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 66, 14.1 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Yu, 7, 2.1 rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam /
Rām, Yu, 42, 22.1 tat subhīmaṃ mahad yuddhaṃ harirākṣasasaṃkulam /
Rām, Yu, 42, 22.2 prababhau śastrabahulaṃ śilāpādapasaṃkulam //
Rām, Yu, 62, 50.1 samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam /
Rām, Yu, 63, 1.1 pravṛtte saṃkule tasmin ghore vīrajanakṣaye /
Rām, Yu, 111, 31.1 tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām /
Rām, Yu, 113, 15.1 sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam /
Rām, Utt, 14, 7.1 tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam /
Rām, Utt, 41, 4.2 cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ //
Rām, Utt, 100, 5.1 tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule /