Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Abhinavacintāmaṇi
Haribhaktivilāsa
Kokilasaṃdeśa

Mahābhārata
MBh, 1, 96, 7.1 uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ /
MBh, 3, 41, 3.1 śakrābhiṣeke sumahad dhanur jaladanisvanam /
MBh, 3, 179, 12.1 paśyantaḥ śāntarajasaḥ kṣapā jaladaśītalāḥ /
MBh, 5, 98, 15.1 jaladābhāṃstathā śailāṃstoyaprasravaṇānvitān /
MBh, 6, 55, 52.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 55, 54.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 6, 65, 27.1 pragṛhya balavad vīro dhanur jaladanisvanam /
MBh, 6, 99, 26.2 nagameghapratīkāśair jaladodayanisvanaiḥ //
MBh, 6, 102, 43.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 102, 45.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 7, 9, 13.1 yad āyājjaladaprakhyo rathaḥ paramavīryavān /
MBh, 7, 9, 23.2 gāṇḍīvasya ca nirghoṣaṃ prāvṛḍjaladanisvanam //
MBh, 7, 13, 11.2 saṃgrāmajaladāpūrṇāṃ prāsamatsyasamākulām //
MBh, 7, 75, 33.1 vātoddhūtapatākāntaṃ rathaṃ jaladanisvanam /
MBh, 7, 91, 23.1 ruvanto vividhān rāvāñ jaladopamanisvanāḥ /
MBh, 7, 94, 5.2 sahasranetrapratimaprabhāvaṃ divīva sūryaṃ jaladavyapāye //
MBh, 7, 115, 10.1 nadan yathā vajradharastapānte jvalan yathā jaladānte ca sūryaḥ /
MBh, 7, 164, 113.1 sa dhanur jaitram ādāya ghoraṃ jaladanisvanam /
MBh, 7, 172, 24.2 nadanto bhairavānnādāñ jaladopamanisvanān //
MBh, 8, 8, 36.1 atha kārmukam ādāya mahājaladanisvanam /
MBh, 8, 15, 14.2 dorbhyāṃ visphārayan bhāsi mahājaladavad bhṛśam //
MBh, 8, 15, 33.1 sūtam ekeṣuṇā hatvā mahājaladanisvanam /
MBh, 8, 21, 14.1 jaladaninadanisvanaṃ rathaṃ pavanavidhūtapatākaketanam /
MBh, 8, 62, 34.2 śakuniśukavṛkāś ca krāthadevāvṛdhau ca dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiś ca //
MBh, 8, 62, 35.2 navajaladasavarṇair hastibhis tān udīyur giriśikharanikāśair bhīmavegaiḥ kuṇindāḥ //
MBh, 9, 19, 23.1 tato 'tha nāgaṃ dharaṇīdharābhaṃ madaṃ sravantaṃ jaladaprakāśam /
MBh, 9, 29, 56.2 śuśruve tumulaṃ śabdaṃ jaladopamaniḥsvanam //
MBh, 13, 1, 44.2 tadvajjaladavat sarpa kālasyāhaṃ vaśānugaḥ //
MBh, 13, 78, 24.1 gopradānarato yāti bhittvā jaladasaṃcayān /
Rāmāyaṇa
Rām, Ār, 30, 2.2 dṛṣṭvā punar mahānādaṃ nanāda jaladopamā //
Rām, Su, 14, 4.2 nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame //
Rām, Yu, 36, 21.1 vineduśca mahānādān sarve te jaladopamāḥ /
Rām, Yu, 45, 25.2 mahājaladanirghoṣaṃ sākṣāccandrārkabhāsvaram //
Rām, Yu, 83, 12.2 prakāśatvaṃ gamiṣyāmi madbāṇajaladāvṛtāḥ //
Rām, Yu, 84, 22.2 virūpākṣāya cikṣepa sugrīvo jaladopamām //
Rām, Utt, 12, 23.2 mānasaṃ ca sarastāta vavṛdhe jaladāgame //
Amaruśataka
AmaruŚ, 1, 50.1 nabhasi jaladalakṣmīṃ sambhṛtāṃ vīkṣya diṣṭyā prasarasi yadi kāntetyardhamuktvā kathaṃcit /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 38.1 jīvantījaladevadārujaladatvaksevyagopīhimam /
AHS, Śār., 3, 99.1 samadadviradendratulyayāto jaladāmbhodhimṛdaṅgasiṃhaghoṣaḥ /
AHS, Śār., 5, 1.3 puṣpaṃ phalasya dhūmo 'gner varṣasya jaladodayaḥ /
AHS, Cikitsitasthāna, 2, 31.2 candanośīrajaladalājamudgakaṇāyavaiḥ //
AHS, Kalpasiddhisthāna, 2, 25.2 drākṣāmbunā sayaṣṭyāhvasātalaṃ jaladātyaye //
Bhallaṭaśataka
BhallŚ, 1, 42.2 asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 252.1 taraṅgajaladālayaṃ makaranakracakragrahaṃ pinākadharakaṃdharaprabham anantam aprakṣayam /
Kirātārjunīya
Kir, 5, 48.1 jaladajālaghanair asitāśmanām upahatapracayeha marīcibhiḥ /
Kir, 12, 42.1 bṛhadudvahañ jaladanādi dhanur upahitaikamārgaṇam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 133.1 dūre priyatamaḥ so 'yam āgato jaladāgamaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 134.2 tatkāraṇam upanyasya dāruṇaṃ jaladāgamam //
Kāvyālaṃkāra
KāvyAl, 2, 23.1 śīkarāmbhomadasṛjas tuṅgā jaladadantinaḥ /
KāvyAl, 3, 16.1 śīkarāmbhomadasṛjastuṅgā jaladadantinaḥ /
Matsyapurāṇa
MPur, 134, 5.1 āgataṃ jaladābhāsaṃ sametāḥ sarvadānavāḥ /
MPur, 136, 64.1 sajalajaladarājitāṃ samastāṃ kumudavarotpalaphullapaṅkajāḍhyām /
Meghadūta
Megh, Pūrvameghaḥ, 66.2 dhunvan kalpadrumakisalayāny aṃśukānīva vātair nānāceṣṭair jaladalalitair nirviśes taṃ nagendram //
Suśrutasaṃhitā
Su, Śār., 4, 73.1 śuklākṣaḥ sthirakuṭilālinīlakeśo lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ /
Viṣṇupurāṇa
ViPur, 2, 4, 67.1 tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ /
ViPur, 5, 16, 4.2 satoyajaladadhvānagambhīramidamuktavān //
Śatakatraya
ŚTr, 2, 95.1 ito vidyudvallīvilasitam itaḥ ketakitaroḥ sphuran gandhaḥ prodyajjaladaninadasphūrjitam itaḥ /
ŚTr, 2, 96.1 asūcisaṃcāre tamasi nabhasi prauḍhajaladadhvaniprājñaṃmanye patati pṛṣatānāṃ ca nicaye /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 25.2 vikacanavakadambaiḥ karṇapūraṃ vadhūnāṃ racayati jaladaughaḥ kāntavatkāla eṣaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 29.2 jaladasamaya eṣa prāṇināṃ prāṇabhūto diśatu tava hitāni prāyaśo vāñchitāni //
ṚtuS, Tṛtīyaḥ sargaḥ, 12.1 naṣṭaṃ dhanurbalabhido jaladodareṣu saudāminī sphurati nādya viyatpatākā /
ṚtuS, Tṛtīyaḥ sargaḥ, 22.1 śaradi kumudasaṅgādvāyavo vānti śītā vigatajaladavṛndā digvibhāgā manojñāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 149.1 vacājaladadevāhvanāgarātiviṣāmayāḥ /
AṣṭNigh, 1, 151.1 vacādau prāg vacā proktā mustā tu jaladāhvayā /
Bhāratamañjarī
BhāMañj, 6, 180.1 athodatiṣṭhadgambhīrajaladadhvānamantharaḥ /
BhāMañj, 6, 207.2 jaghānākṛṣya hastena garjañjaladaniḥsvanaḥ //
BhāMañj, 7, 435.1 rathenākālajaladadhvanigambhīranādinā /
BhāMañj, 7, 629.1 sa tadā jaladacchāyo bhrukuṭīvidyudutkaṭaḥ /
BhāMañj, 7, 661.2 nadannakālajaladadhvānadhīraḥ khamāviśat //
BhāMañj, 14, 133.1 tato jaladagambhīraghoṣaḥ śaurirabhāṣata /
Garuḍapurāṇa
GarPur, 1, 168, 5.1 vidāhakāle bhuktasya madhyāhne jaladātyaye /
Gītagovinda
GītGov, 1, 15.1 vahasi vapuṣi viśade vasanam jaladābham halahatibhītimilitayamunābham //
GītGov, 2, 10.1 jaladapaṭalavaladinduvinindakacandanatilakalalāṭam /
GītGov, 7, 63.1 sajalajaladasamudayarucireṇa /
Hitopadeśa
Hitop, 3, 76.1 hastināṃ gamanaṃ proktaṃ praśastaṃ jaladāgame /
Rasaprakāśasudhākara
RPSudh, 3, 34.1 supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /
Rasaratnasamuccaya
RRS, 12, 19.1 daradajaladayuktaṃ śuddhasūtaṃ ca gandhaṃ praharamatha supiṣṭaṃ vallayugmaṃ ca dadyāt /
Rasendracintāmaṇi
RCint, 2, 5.2 na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ //
Rasārṇava
RArṇ, 12, 367.1 jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 7.1 yādonāthasamudrasindhujaladākūpārapāthodhayaḥ pārāvārapayodhisāgarasarinnāthāśca vārāṃ nidhiḥ /
RājNigh, Sattvādivarga, 74.2 nabhonabhasyau jaladāgamaḥ syād iṣorjakābhyāṃ śaradaṃ vadanti //
RājNigh, Sattvādivarga, 78.1 varṣāḥ prāvṛḍvarṣakālo gharmānto jaladāgamaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.2, 3.0 tathā vimale ravau jaladanīhārādinā 'nācchādite kharāṃśau //
SarvSund zu AHS, Utt., 39, 91.2, 3.0 tebhyo vṛkṣebhyo jaladāgame supakvāni phalāni gṛhṇīyāt //
Skandapurāṇa
SkPur, 9, 32.1 jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām /
SkPur, 13, 82.1 asitajaladavṛndadhvānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā /
Abhinavacintāmaṇi
ACint, 1, 1.5 abhinavajaladaśyāmaṃ pītadukūlaṃ videhajārāmam /
Haribhaktivilāsa
HBhVil, 5, 293.1 dvibhujā jaladaśyāmā tribhaṅgī madhurākṛtiḥ /
Kokilasaṃdeśa
KokSam, 2, 40.2 antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā //