Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śyainikaśāstra
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Ṛgveda
ṚV, 1, 51, 2.2 indraṃ dakṣāsa ṛbhavo madacyutaṃ śatakratuṃ javanī sūnṛtāruhat //
ṚV, 8, 5, 35.2 dhījavanā nāsatyā //
ṚV, 9, 88, 3.2 viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma //
ṚV, 9, 97, 49.2 abhī naraṃ dhījavanaṃ ratheṣṭhām abhīndraṃ vṛṣaṇaṃ vajrabāhum //
Mahābhārata
MBh, 1, 213, 12.23 codayāmāsa javanāñ śīghram aśvān kṛtatvarā /
MBh, 1, 213, 12.25 pratyānayārthaṃ pārthasya javanaisturagottamaiḥ /
MBh, 3, 17, 16.2 apāyāj javanair aśvaiḥ sāmbabāṇaprapīḍitaḥ //
MBh, 3, 19, 3.1 taṃ tathā mohitaṃ dṛṣṭvā sārathir javanair hayaiḥ /
MBh, 3, 70, 36.2 ratham āruhya tejasvī prayayau javanair hayaiḥ /
MBh, 3, 233, 4.1 tān rathān sādhu sampannān saṃyuktāñjavanair hayaiḥ /
MBh, 4, 12, 30.1 aśvair vinītair javanaistatra tatra samāgataiḥ /
MBh, 4, 41, 8.1 tataste javanā dhuryā jānubhyām agamanmahīm /
MBh, 4, 53, 69.1 sa tu labdhvāntaraṃ tūrṇam apāyājjavanair hayaiḥ /
MBh, 6, 43, 55.2 abhyayājjavanair aśvais tato yuddham avartata //
MBh, 6, 55, 4.2 abhyayājjavanair aśvaiḥ pāṇḍavānām anīkinīm /
MBh, 6, 71, 28.2 abhyayājjavanair aśvair bhāradvājasya vāhinīm //
MBh, 6, 75, 11.2 caturbhir aśvāñ javanān anayad yamasādanam //
MBh, 6, 86, 4.2 ye cāpare tittirajā javanā vātaraṃhasaḥ //
MBh, 6, 100, 24.2 apāyājjavanair aśvaiḥ pūrvavairam anusmaran //
MBh, 6, 102, 16.1 hatavīrān rathān rājan saṃyuktāñ javanair hayaiḥ /
MBh, 6, 112, 72.1 nirmanuṣyān rathān rājan suyuktāñ javanair hayaiḥ /
MBh, 7, 20, 17.2 apāyājjavanair aśvair droṇāt trasto yudhiṣṭhiraḥ //
MBh, 7, 20, 46.2 apāyājjavanair aśvaiḥ pāñcālyo droṇam abhyayāt //
MBh, 7, 22, 10.1 hāridrasamavarṇāstu javanā hemamālinaḥ /
MBh, 7, 22, 35.1 yuktaiḥ paramakāmbojair javanair hemamālibhiḥ /
MBh, 7, 22, 45.1 māṣavarṇāstu javanā bṛhanto hemamālinaḥ /
MBh, 7, 29, 27.2 apāyājjavanair aśvaiḥ śakuniḥ prākṛto yathā //
MBh, 7, 35, 36.2 sthiravāladhikarṇākṣāñ javanān sādhuvāhinaḥ //
MBh, 7, 40, 8.2 apāyājjavanair aśvaistato 'nīkam abhidyata //
MBh, 7, 67, 26.2 abhyagājjavanair aśvaiḥ kāmbojānām anīkinīm //
MBh, 7, 67, 59.2 abhyayājjavanair aśvaiḥ phalgunaṃ śatrusūdanam //
MBh, 7, 71, 26.2 samprāyājjavanair aśvair droṇānīkāya saubalaḥ //
MBh, 7, 81, 46.2 apāyājjavanair aśvaiḥ kuntīputro yudhiṣṭhiraḥ //
MBh, 7, 91, 52.2 abhyayājjavanair aśvair yuyudhānaṃ mahāratham //
MBh, 7, 101, 24.2 droṇāya prāpayāmāsa kāmbojair javanair hayaiḥ //
MBh, 7, 102, 65.1 tam ūhur javanā dāntā vikurvāṇā hayottamāḥ /
MBh, 7, 109, 33.2 prādravajjavanair aśvai raṇaṃ hitvā mahāyaśāḥ //
MBh, 7, 165, 79.2 kṛtavarmā vṛto rājan prāyāt sujavanair hayaiḥ //
MBh, 8, 17, 110.1 rathān hemapariṣkārān suyuktāñ javanair hayaiḥ /
MBh, 8, 55, 68.3 apāyāj javanair aśvaiḥ sāpekṣo mātulaṃ prati //
MBh, 8, 68, 25.1 vikṛṣyamaṇair javanair alaṃkṛtair hateśvarair ājirathaiḥ sukalpitaiḥ /
MBh, 9, 64, 3.1 tvaritā javanair aśvair āyodhanam upāgaman //
MBh, 10, 7, 33.1 dhāvanto javanāścaṇḍāḥ pavanoddhūtamūrdhajāḥ /
MBh, 12, 125, 14.2 punar abhyeti javano javena mahatā tataḥ //
MBh, 12, 125, 16.1 punaśca javam āsthāya javano mṛgayūthapaḥ /
MBh, 12, 126, 13.2 upāyājjavanair aśvaiḥ sabalaḥ sāvarodhanaḥ //
MBh, 14, 45, 9.2 manojavanam aśrāntaṃ kālacakraṃ pravartate //
Rāmāyaṇa
Rām, Ay, 62, 3.1 tacchīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ /
Rām, Ay, 91, 12.2 vāyuvegasamau vīra javanau turagottamau //
Rām, Ki, 39, 25.1 ghorā lohamukhāś caiva javanāś caikapādakāḥ /
Śvetāśvataropaniṣad
ŚvetU, 3, 19.1 apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ /
Amarakośa
AKośa, 2, 540.1 tarasvī tvarito vegī prajavī javano javaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 689.1 nabhasvajjavanair bhaṅgair bhaṅgurair āvṛtaḥ sa ca /
BKŚS, 22, 144.2 niragāt tyaktakartavyā javanā janatā purāt //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 5, 7.2 vividhakāmahitā mahitāmbhasaḥ sphuṭasarojavanā javanā nadīḥ //
Kūrmapurāṇa
KūPur, 2, 2, 47.1 apāṇipādo javano grahītā hṛdi saṃsthitaḥ /
Matsyapurāṇa
MPur, 133, 59.2 vrajanti te'śvā javanāḥ kṣayakāla ivānilāḥ //
MPur, 153, 65.1 saṃmukho nimimātaṅgo javanācalakampanaḥ /
Viṣṇupurāṇa
ViPur, 5, 1, 41.2 apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ //
ViPur, 5, 18, 33.1 gacchanto javanāśvena rathena yamunātaṭam /
Śyainikaśāstra
Śyainikaśāstra, 4, 45.1 suśīlā javanā hiṃsrāḥ śikārāścaṇḍasāhasāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 11.0 tathā ca śrutiḥ apāṇipādo javano grahītā //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 49.1 atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṃpreṣayet /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 39.2 kāmāgnijavano nāgarājarājo mahādyutiḥ //