Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 21.1 lālā jihvauṣṭhayor jāḍyam ūṣā cimicimāyanam /
AHS, Sū., 7, 64.2 jāḍyaglānibhramāpaktitandrā rogāś ca vātajāḥ //
AHS, Sū., 20, 2.2 virecanaṃ śiraḥśūlajāḍyasyandagalāmaye //
AHS, Sū., 21, 22.2 karṇāsyākṣisrāvakaṇḍvartijāḍyaṃ tandrā hidhmā dhūmapaṃ na spṛśanti //
AHS, Sū., 23, 22.2 doṣam asrāvayet stabdhaṃ kaṇḍūjāḍyādikāri tat //
AHS, Sū., 23, 30.2 kaṇḍūjāḍye 'ñjanaṃ tīkṣṇaṃ dhūmaṃ vā yojayet punaḥ //
AHS, Nidānasthāna, 2, 21.1 viśeṣād arucir jāḍyaṃ srotorodho 'lpavegatā /
AHS, Nidānasthāna, 2, 25.2 śītajāḍyatimirabhramatandrāḥ śleṣmavātajanitajvaraliṅgam //
AHS, Nidānasthāna, 2, 67.1 līnatvāt kārśyavaivarṇyajāḍyādīn ādadhāti saḥ /
AHS, Nidānasthāna, 5, 53.2 ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakāḥ //
AHS, Nidānasthāna, 7, 40.2 mehakṛcchraśirojāḍyaśiśirajvarakāriṇaḥ //
AHS, Cikitsitasthāna, 1, 13.1 nidrājāḍyāruciharaṃ prāṇānām avalambanam /
AHS, Cikitsitasthāna, 6, 43.1 śeṣeṣu stambhajāḍyāmasaṃyukte 'pi ca vātike /
AHS, Utt., 13, 35.2 taimiryārmasrāvapaicchilyapaillaṃ kaṇḍūṃ jāḍyaṃ raktarājīṃ ca hanti //
AHS, Utt., 15, 10.2 jāḍyaṃ śopho mahān kaṇḍūr nidrānnānabhinandanam //
AHS, Utt., 17, 8.1 paryāyād uṣṇaśītecchaṃ jāyate śrutijāḍyavat /