Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Mahābhārata
Manusmṛti
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 4, 6, 1.1 atha garbhādhānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇopaniṣkramaṇānnaprāśanacoḍopanayanādi kāryaṃ na kārayed iti samānaṃ karma /
Gautamadharmasūtra
GautDhS, 1, 8, 14.1 garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam //
Gopathabrāhmaṇa
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
Vārāhagṛhyasūtra
VārGS, 3, 10.0 jātakarmavaddhastāṅguliṃ praveṣṭya tenāsya karṇāv ājapet //
Mahābhārata
MBh, 1, 57, 70.6 jātakarmādisaṃskāraṃ kārayāmāsa dharmataḥ /
MBh, 1, 68, 3.1 jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ /
MBh, 1, 92, 18.4 jātakarmādi vipreṇa vedoktaiḥ karmabhistadā /
MBh, 1, 169, 2.1 jātakarmādikāstasya kriyāḥ sa munipuṃgavaḥ /
MBh, 3, 215, 9.2 jātakarmādikās tasya kriyāś cakre mahāmuniḥ //
MBh, 5, 139, 9.1 sa hi me jātakarmādi kārayāmāsa mādhava /
MBh, 9, 43, 21.1 jātakarmādikāstasya kriyāścakre bṛhaspatiḥ /
MBh, 9, 47, 59.1 tasyāstu jātakarmādi kṛtvā sarvaṃ tapodhanaḥ /
MBh, 12, 11, 12.1 mantro 'yaṃ jātakarmādi brāhmaṇasya vidhīyate /
MBh, 12, 182, 2.2 jātakarmādibhir yastu saṃskāraiḥ saṃskṛtaḥ śuciḥ /
MBh, 12, 226, 2.1 jātakarmaprabhṛtyasya karmaṇāṃ dakṣiṇāvatām /
MBh, 13, 24, 39.2 jātakarmādikān sarvāṃstriṣu varṇeṣu bhārata /
Manusmṛti
ManuS, 2, 27.1 gārbhair homair jātakarmacauḍamauñjīnibandhanaiḥ /
Harivaṃśa
HV, 10, 36.1 aurvas tu jātakarmādi tasya kṛtvā mahātmanaḥ /
Kūrmapurāṇa
KūPur, 2, 33, 51.1 punaśca jātakarmādisaṃskāraiḥ saṃskṛtā dvijāḥ /
KūPur, 2, 41, 26.1 jātakarmādikāḥ sarvāḥ kriyāstasya cakāra ha /
Liṅgapurāṇa
LiPur, 1, 43, 4.2 jātakarmādikāścaiva cakāra mama sarvavit //
LiPur, 1, 101, 3.1 jātakarmādikāḥ sarvāścakāra ca girīśvaraḥ /
LiPur, 2, 8, 20.1 jātakarmādikaṃ kṛtvā vidhivatsvayameva ca /
Matsyapurāṇa
MPur, 24, 5.1 bṛhaspatigṛhe sarve jātakarmotsave tadā /
MPur, 135, 3.2 vivāhāḥ kratavaścaiva jātakarmādikāḥ kriyāḥ //
Viṣṇupurāṇa
ViPur, 3, 10, 4.1 jātasya jātakarmādi kriyākāṇḍamaśeṣataḥ /
ViPur, 4, 3, 36.1 tasyaurvo jātakarmādikriyā niṣpādya sagara iti nāma cakāra //
Bhāratamañjarī
BhāMañj, 13, 935.2 saṃskṛto jātakarmādyairbrahmacārī bhavedgṛhī //
Garuḍapurāṇa
GarPur, 1, 48, 72.1 ācāryāḥ kecidicchanti jātakarmādyanantaram /
GarPur, 1, 59, 49.1 kuryācchatabhiṣāyāṃ ca jātakarmādi mānavaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.2 garbhādhānapuṃsavanānavalobhanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 4.1 cakratus tasya putrasya jātakarmādikāḥ kriyāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 111, 22.1 jātakarmādisaṃskārānvedoktānpadmasambhavaḥ /