Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Daśakumāracarita
Kātyāyanasmṛti
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rasendracintāmaṇi
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Aṣṭasāhasrikā
ASāh, 12, 8.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 4, 21, 40.1 manyamānaḥ sa saṃketam āgāraṃ prāviśacca tam /
MBh, 12, 168, 47.1 saṃkete piṅgalā veśyā kāntenāsīd vinākṛtā /
Rāmāyaṇa
Rām, Ār, 57, 16.1 saṃketād bharatena tvaṃ rāmaṃ samanugacchasi /
Rām, Utt, 26, 26.1 tasyāsmi kṛtasaṃketā lokapālasutasya vai /
Saundarānanda
SaundĀ, 1, 53.2 niketamiva vidyānāṃ saṃketamiva saṃpadām //
Amarakośa
AKośa, 2, 274.1 kāntārthinī tu yā yāti saṃketaṃ sābhisārikā /
Daśakumāracarita
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
DKCar, 1, 4, 22.1 dvāḥsthakathitāsmadāgamanena sādaraṃ vihitābhyudgatinā tena dvāropāntanivāritāśeṣaparivāreṇa madanvitā bālacandrikā saṅketāgāram anīyata /
DKCar, 1, 5, 25.4 sarveṣu tadaindrajālikameva karma iti sādbhutaṃ paśyatsu rāgapallavitahṛdayena rājavāhanena pūrvasaṃketasamāgatām anekabhūṣaṇabhūṣitāṅgīm avantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtya saṃyojayāmāsa /
DKCar, 2, 2, 114.1 tadamaṅgalamadya kila prabhāte bhāvīti jñātvā prāgeva priyatamadattasaṃketā vañcitasvajanā nirgatya bālyābhyastena vartmanā manmathābhisarā tadagāram abhisarāmi tanmāṃ muñca //
DKCar, 2, 3, 71.1 saṃketo deyaḥ iti //
DKCar, 2, 3, 103.1 pratibudhya ca prītiyuktastadaharapi priyāsaṃketavyatikarādismaraṇenāham anaiṣam //
DKCar, 2, 3, 117.1 śrutvaiva saṃketagṛhānnirgatya raktāśokaskandhapārśvavyavahitāṅgayaṣṭiḥ sthito 'smi //
DKCar, 2, 5, 117.1 asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti //
DKCar, 2, 6, 207.1 tena randhreṇopaśliṣya rāgam ujjvalīkṛtya yathāsau kṛtasaṅketo deśāntaramādāya māṃ gamiṣyati tathopapādanīyam iti //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
Kātyāyanasmṛti
KātySmṛ, 1, 954.2 prakṛtīnāṃ prakopaś ca saṅketaś ca parasparam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 9.0 devadattasya rūparasagandhasparśapratyayā ekānekanimittāḥ mayā iti pratyayena pratisaṃdhānāt kṛtasaṃketānāṃ bahūnāmekasmin nartakībhrūkṣepe yugapadanekapratyayavat iti uddyotakaraḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 22.1, 1.0 yadi śabdo'rthena sambaddhaḥ syād agṛhītasaṃketo 'pi tato'rthaṃ pratipadyeta //
VaiSūVṛ zu VaiśSū, 7, 2, 24.1, 1.0 tasmāt saṅketanimittaḥ śabdādarthe pratyayo na sambandhāt //
VaiSūVṛ zu VaiśSū, 9, 19, 1.0 yathā kāryādismṛtisavyapekṣam anumānaṃ trikālaviṣayam atīndriyārthaṃ ca tathaiva śābdaṃ saṅketasmṛtyapekṣaṃ trikālaviṣayam atīndriyārthaṃ ca //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 1, 27.1, 1.4 saṃketas tv īśvarasya sthitam evārtham abhinayati /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
Bhāgavatapurāṇa
BhāgPur, 11, 8, 23.1 sā svairiṇy ekadā kāntaṃ saṃketa upaneṣyatī /
BhāgPur, 11, 8, 25.1 āgateṣv apayāteṣu sā saṃketopajīvinī /
Bhāratamañjarī
BhāMañj, 13, 592.1 babhramurnaṣṭasaṃketā nirdagdhāśramakānanāḥ /
BhāMañj, 13, 705.1 piṅgalā dattasaṃketaṃ kāntaṃ vārāṅganā purā /
Gītagovinda
GītGov, 5, 15.1 nāmasametam kṛtasaṅketam vādayate mṛduveṇum /
Kathāsaritsāgara
KSS, 1, 4, 46.1 tasyāmevātra saṃketaṃ rātrau tasyāpi paścime /
KSS, 1, 8, 12.2 kṛtasaṃketa udyāne tasthau devīvinirmite //
KSS, 2, 4, 22.1 saṃketamilitaiścānyairyodhāstaiḥ sainikaiḥ saha /
KSS, 2, 5, 72.1 sakhīmukhena kṛtvā ca saṃketaṃ saha tena sā /
Mātṛkābhedatantra
MBhT, 11, 45.1 etat saṃketam ajñātvā yaḥ kuryāt sūtradhāraṇam /
Narmamālā
KṣNarm, 2, 70.1 vahannauṣadhasaṅketanāmasaṃyogacīrikām /
KṣNarm, 2, 124.2 diviraḥ kūṭasaṃketapaṭīpātrāṇi cintayan //
Rasendracintāmaṇi
RCint, 3, 105.2 tadā na truṭiriti gurusaṃketaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
Tantrasāra
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Tantrāloka
TĀ, 4, 103.1 saṃketānādare śabdaniṣṭhamāmarśanaṃ paṭhiḥ /
TĀ, 11, 66.1 bālāstiryakpramātāro ye 'py asaṃketabhāginaḥ /
TĀ, 11, 68.1 saṃketā yānti cette 'pi yāntyasaṃketavṛttitām /
TĀ, 11, 68.1 saṃketā yānti cette 'pi yāntyasaṃketavṛttitām /
TĀ, 11, 68.2 anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ //
TĀ, 11, 69.2 bālo vyutpādyate yena tatra saṃketamārgaṇāt //
TĀ, 11, 70.2 vikalpaḥ śabdamūlaśca śabdaḥ saṃketajīvitaḥ //
TĀ, 11, 73.1 saṃketanirapekṣāste prameti parigṛhyatām /
TĀ, 11, 78.1 saṃkete pūrvapūrvāṃśamajjane pratibhābhidaḥ /
TĀ, 11, 79.2 yāvaddhāmani saṃketanikārakalanojjhite //
TĀ, 26, 22.2 saṃketabalato nāsya pustakātprathate mahaḥ //
Āryāsaptaśatī
Āsapt, 2, 377.2 na śṛṇotīva prātaḥ sā nirgamanasya saṅketam //
Āsapt, 2, 415.2 avyaktaṃ kūjantī saṅketaṃ tamasi sā bhramati //
Śukasaptati
Śusa, 13, 2.5 tataśca ekadā sa bhojanāya yadopaviṣṭastadā upapatiḥ kṛtasaṃketo mārge gacchan tayā dṛṣṭaḥ /
Śusa, 23, 41.18 dhūrtamāyāpi taṃ saṃketasthaṃ dvārasthaiva saśaṅkā hastasaṃjñayā ājuhāva /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 33.3 svabhartur varuṇasyaiṣā saṃketaṃ na yayau yataḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 54.6 asmāt padād ayam artho boddhavya itīśvarasaṃketaḥ śaktiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 15, 6.2 bahuṣu madhyeṣu dattasaṃjñākṛtasaṃketaś cauraḥ svadṛṣṭim api saptasaptasvarādau jānāti /