Occurrences

Aitareyabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kāvyādarśa
Laṅkāvatārasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Rasārṇava
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 2, 39, 5.0 tūṣṇīṃśaṃsaṃ śastvā purorucaṃ śaṃsati retas tad vikṛtam prajanayati vikṛtir vā agre 'tha jātiḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 65.0 poṭāyuvatistokakatipayagṛṣṭidhenuvaśāvehadbaṣkayaṇīpravaktṛśrotriyādhyāpakadhūrtair jātiḥ //
Aṣṭādhyāyī, 2, 4, 6.0 jātir aprāṇinām //
Aṣṭādhyāyī, 6, 1, 143.0 kustumburūṇi jātiḥ //
Carakasaṃhitā
Ca, Nid., 1, 11.0 saṃprāptir jātir āgatir ityanarthāntaraṃ vyādheḥ //
Ca, Cik., 1, 4, 52.1 vidyāsamāptau bhiṣajo dvitīyā jātirucyate /
Lalitavistara
LalVis, 7, 32.9 iyaṃ me paścimā jātiḥ /
Mahābhārata
MBh, 1, 56, 32.25 vākyajātir anekā ca sarvam asmin samarpitam /
MBh, 1, 68, 75.3 jātiścāpi nikṛṣṭā te kulīneti vijalpase /
MBh, 3, 177, 25.3 vyarthā jātis tadāyuṣman kṛtir yāvan na dṛśyate //
MBh, 3, 177, 26.2 jātir atra mahāsarpa manuṣyatve mahāmate /
MBh, 3, 178, 43.2 sādhakāni sadā puṃsāṃ na jātir na kulaṃ nṛpa //
MBh, 5, 44, 5.2 ācāryaśāstā yā jātiḥ sā satyā sājarāmarā //
MBh, 8, 54, 14.2 kā vā jātiḥ kiṃ pramāṇaṃ ca teṣāṃ jñātvā vyaktaṃ tan mamācakṣva sūta //
MBh, 12, 109, 17.3 ācāryaśiṣṭā yā jātiḥ sā divyā sājarāmarā //
MBh, 12, 285, 8.1 kṣatrajātir athāmbaṣṭhā ugrā vaidehakāstathā /
MBh, 12, 285, 31.2 kiṃ karma dūṣayatyenam atha jātir mahāmune /
MBh, 12, 285, 32.3 karma caiva hi jātiśca viśeṣaṃ tu niśāmaya //
MBh, 13, 91, 2.2 dhānyajātiśca kā varjyā tanme brūhi pitāmaha //
MBh, 13, 108, 18.2 ācāryaśāstā yā jātiḥ sā satyā sājarāmarā //
Manusmṛti
ManuS, 8, 177.2 samo 'vakṛṣṭajātis tu dadyāt śreyāṃs tu tat śanaiḥ //
ManuS, 10, 26.2 māgadhaḥ tathāyogava eva ca kṣatrajātiś ca //
Nyāyasūtra
NyāSū, 1, 2, 18.0 sādharmyavaidharmyābhyāṃ pratyavasthānaṃ jātiḥ //
NyāSū, 2, 2, 66.0 vyaktyākṛtiyukte api aprasaṅgāt prokṣaṇādināṃ mṛdgavake jātiḥ //
NyāSū, 2, 2, 71.0 samānaprasavātmikā jātiḥ //
Rāmāyaṇa
Rām, Su, 48, 11.2 jātir eva mama tveṣā vānaro 'ham ihāgataḥ //
Rām, Yu, 53, 37.2 jātir asmadvidhānāṃ sā purodyānavibhūṣaṇam //
Rām, Yu, 74, 12.1 na jñātitvaṃ na sauhārdaṃ na jātistava durmate /
Saundarānanda
SaundĀ, 16, 27.1 yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ /
Amarakośa
AKośa, 1, 157.2 jātirjātaṃ ca sāmānyaṃ vyaktistu pṛthagātmatā //
AKośa, 2, 121.1 sumanā mālatī jātiḥ saptalā navamālikā /
AKośa, 2, 248.2 daṃśī tajjātiralpā syādgandholī varaṭā dvayoḥ //
AKośa, 2, 277.1 śūdrī śūdrasya bhāryā syācchūdrā tajjātireva ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 1, 8.2 nirvṛttirāmayasyāsau saṃprāptir jātirāgatiḥ //
AHS, Utt., 40, 44.1 dṛṣṭisukhā vividhā tarujātiḥ śrotrasukhaḥ kalakokilanādaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 323.1 kiṃ jātiḥ kasya putro 'si kiṃ vā māteti sarvathā /
BKŚS, 20, 298.2 brahmajātir ivāvadhyā sa kasmād duḥsthatām iyāt //
Daśakumāracarita
DKCar, 2, 8, 12.0 tathāpyasāv apratipadyātmasaṃskāram arthaśāstreṣu anagnisaṃśodhitena hemajātirnātibhāti buddhiḥ //
DKCar, 2, 8, 82.0 nanvidamupapannaṃ devasya yaduta sarvalokasya vandyā jātiḥ ayātayāmaṃ vayaḥ darśanīyaṃ vapuḥ aparimāṇā vibhūtiḥ //
Divyāvadāna
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Kātyāyanasmṛti
KātySmṛ, 1, 127.2 jātiḥ saṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca //
Kāvyādarśa
KāvĀ, 1, 11.2 padyaṃ catuṣpadī tac ca vṛttaṃ jātir iti dvidhā //
KāvĀ, 1, 28.1 tat kathākhyāyikety ekā jātiḥ saṃjñādvayāṅkitā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 8.2 svabhāvoktiś ca jātiś cety ādyā sālaṃkṛtir yathā //
Laṅkāvatārasūtra
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
Matsyapurāṇa
MPur, 81, 28.3 kadambaṃ kubjakaṃ jātiḥ śastānyetāni sarvadā //
MPur, 145, 88.2 ityevamṛṣijātistu pañcadhā nāmaviśrutā //
MPur, 154, 156.2 strījātistu prakṛtyaiva kṛpaṇā dainyabhāṣiṇī /
Suśrutasaṃhitā
Su, Utt., 60, 7.2 rakṣāṃsi yā cāpi piśācajātireṣo 'ṣṭako devagaṇo grahākhyaḥ //
Viṣṇupurāṇa
ViPur, 5, 7, 69.1 sarpajātiriyaṃ krūrā yasyāṃ jāto 'smi keśava /
Viṣṇusmṛti
ViSmṛ, 55, 14.2 viprakṣatriyaviḍjātir garhaṇāṃ yāti sādhuṣu //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 3.1 sa ca vipākas trividho jātir āyur bhoga iti //
YSBhā zu YS, 4, 7.1, 1.1 catuṣpadā khalviyaṃ karmajātiḥ //
Śatakatraya
ŚTr, 1, 38.1 jātir yātu rasātalaṃ guṇagaṇais tatrāpy adho gamyatāṃ śīlaṃ śailataṭāt patatvabhijanaḥ saṃdahyatāṃ vahninā /
Bhāratamañjarī
BhāMañj, 5, 634.2 kṣatrajātiratikrūrā guruṃ māṃ nābhimanyate //
BhāMañj, 13, 114.1 dhanamāyuḥ śarīraṃ ca jātistaruṇatā tathā /
BhāMañj, 13, 414.2 na śīlakāraṇaṃ jātirnāśramaḥ puṇyakāraṇam //
Garuḍapurāṇa
GarPur, 1, 68, 48.2 jātirajātiṃ vilikhati jātiṃ vilikhanti vajrakuruvindāḥ //
Kathāsaritsāgara
KSS, 1, 5, 127.2 tatprasādena dṛṣṭvā tvāṃ smṛtā jātirmayā sakhe //
KSS, 1, 7, 29.2 mayā jātiḥ smṛtetyeṣa vṛttānto me 'tra janmani //
KSS, 4, 2, 162.1 tatra prāptena cātmīyā jātir vaidyādharī mayā /
KSS, 6, 1, 84.1 aśaṅkitaṃ smṛtā jātiḥ syād ākhyātaiva mṛtyave /
KSS, 6, 1, 106.2 pitṛbhyāṃ saha samprāpya rājyaṃ jātirapi smṛtā //
KSS, 6, 1, 210.2 sā kāpi devi surajātirasaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā //
Rasaratnākara
RRĀ, R.kh., 10, 43.2 lomaśā brahmajātiḥ syātkṣatrajātistu lohitā //
RRĀ, R.kh., 10, 43.2 lomaśā brahmajātiḥ syātkṣatrajātistu lohitā //
RRĀ, R.kh., 10, 44.1 pītā vā madhurā kiṃcid vaiśyajātistu dhūsarā /
Rasārṇava
RArṇ, 6, 78.1 yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 46.2, 5.0 mṛgamātṛkā svalpā pṛthūdarā hariṇajātiḥ //
Śukasaptati
Śusa, 3, 3.7 kā jātiḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 41.2 śikārāśceti vāsānāṃ caturdhā jātirucyate //
Bhāvaprakāśa
BhPr, 6, 2, 5.2 tato divyātsamutpannā saptajātirharītakī //
Mugdhāvabodhinī
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
MuA zu RHT, 13, 1.2, 3.0 etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam //
MuA zu RHT, 13, 3.2, 2.0 mākṣīkatīkṣṇaśulbaṃ mākṣikaṃ tāpyaṃ tīkṣṇaṃ sāralohajātiḥ śulbaṃ tāmram //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //