Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 42, 20.2 jīvantyā jātu jīvantyaḥ putrair api śapāmahe //
Rām, Ay, 51, 11.2 na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā //
Rām, Ār, 38, 20.2 rājño hi pratikūlastho na jātu sukham edhate //
Rām, Ār, 49, 23.1 na hi jātu durādharṣau kākutsthau tava rāvaṇa /
Rām, Ki, 53, 18.1 na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ /
Rām, Ki, 53, 20.2 śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati //
Rām, Ki, 54, 7.2 āryaḥ ko viśvasej jātu tatkulīno jijīviṣuḥ //
Rām, Su, 22, 3.2 pratyāhara mano rāmānna tvaṃ jātu bhaviṣyasi //
Rām, Yu, 11, 53.1 na tvasya bruvato jātu lakṣyate duṣṭabhāvatā /
Rām, Utt, 49, 15.2 naiva jātvanṛtaṃ kuryām iti me saumya darśanam //