Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 61.2 naravāhanadevena jāmātrā cakravartinā //
BKŚS, 5, 206.2 jāmātrāgamanākāṅkṣī mahāntaṃ kālam akṣipat //
BKŚS, 5, 223.2 adhunā saha jāmātrā puṣṇīmo bhaginīm iti //
BKŚS, 5, 246.2 jāmātraivāhito garbhas tac cedam avadhīyatām //
BKŚS, 5, 247.1 ye mayā preṣitā dūtā jāmātrā bhavataḥ saha /
BKŚS, 5, 260.1 ākāśayantravijñānaṃ jāmātre kathitaṃ tvayā /
BKŚS, 5, 294.1 iti śrutvā mahāseno jāmātaram abhāṣata /
BKŚS, 18, 325.1 tenoktam asi dīrghāyur jāmātā tanayaś ca me /
BKŚS, 18, 350.2 jāmāteva cirāt prāptaḥ priyaḥ prītyāsmi satkṛtaḥ //
BKŚS, 20, 146.1 bālo 'pi nāvamantavyo jāmāteti bhavādṛśaḥ /
BKŚS, 21, 111.1 ye jāmātṛguṇās teṣāṃ kaścid asti kvacid vare /
BKŚS, 21, 125.2 duhitā gṛhajāmātre chāttrāya pratipāditā //
BKŚS, 21, 126.2 sa jāmātṛtayā krodhād gamitaḥ kṛṣṇasarpatām //
BKŚS, 22, 48.2 jāmātaram anālokya mā smāgacchad bhavān iti //
BKŚS, 22, 53.2 adyāpi ca na paśyāmo vayaṃ jāmātur ākṛtim //
BKŚS, 22, 88.2 śreṣṭhiputro 'pi jāmātur āsīt tatra vayasyakaḥ //
BKŚS, 22, 106.1 śvaśrūr jāmātaraṃ dṛṣṭvā tāḍitoraḥśirās tataḥ /
BKŚS, 22, 111.2 hṛdayodarasaṃdhiś ca jāmātuḥ spanditaḥ śanaiḥ //
BKŚS, 22, 112.1 tataḥ paurasamūhasya jāmātari tathāvidhe /
BKŚS, 22, 116.1 atha vāsagṛhasthasya vaidyā jāmātur ādṛtāḥ /
BKŚS, 22, 130.2 evaṃ vadati jāmātā tac ca pratividhīyatām //
BKŚS, 22, 135.1 anyajāmātṛvārttābhyāṃ dvābhyāṃ dvābhyāṃ prayāṇakāt /
BKŚS, 22, 140.1 kṛtrimas tu varaḥ prātas tyaktajāmātṛḍambaraḥ /
BKŚS, 22, 288.2 jāmātā tava sa syālais tasmād ānāyyatām iti //
BKŚS, 22, 296.2 pariṣvaktasya jāmātuḥ saprāṇam abhavad vapuḥ //
BKŚS, 27, 44.2 āhainaṃ dārikā kasmai jāmātre dīyatām iti //
BKŚS, 27, 47.1 asau cāsau ca jāmātā kularūpādibhūṣaṇaḥ /