Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 571.1 tasminsamunmiṣati manmathabālamitre līlāgurau madhupajālajaṭālakāle /
BhāMañj, 1, 944.2 vijahāra latājālaśyāmalācalamauliṣu //
BhāMañj, 1, 1200.2 vicitragopurājālaṃ puraṃ cakrurmahādhanam //
BhāMañj, 1, 1330.1 tasmādbhavadbhujotsṛṣṭaśarajālanivāritaiḥ /
BhāMañj, 1, 1371.1 niruddhā śarajālena muhūrtātsavyasācinā /
BhāMañj, 5, 247.2 balinau jagmatustūrṇaṃ kṛtvā jālaṃ vihāyasā //
BhāMañj, 5, 249.2 saha jālena patitau gṛhītau tena dhīmatā //
BhāMañj, 5, 312.2 vaiḍūryamaṇḍitagavākṣavibhaktabhāṃsi śevālajālavalitāmbujapuñjaśobhām //
BhāMañj, 6, 228.2 niruddhāḥ śarajālena nādṛśyanta diśo daśa //
BhāMañj, 6, 246.1 bāṇajālena mahatā saṃhatānāṃ samantataḥ /
BhāMañj, 6, 331.1 dhanvināṃ śarajālena divamutpatatāṃ muhuḥ /
BhāMañj, 6, 400.2 sudhākallolajālena pādadāreṇa manmathaḥ //
BhāMañj, 6, 416.2 dhanaṃjayaḥ kurucamūṃ śarajālairapūrayat //
BhāMañj, 6, 425.1 ghanena śarajālena grastā lokena sarvataḥ /
BhāMañj, 6, 453.1 uktvaitadbāṇajālena pārṣataḥ samapūrayat /
BhāMañj, 6, 472.1 mohayanbāṇajālena phalguṇastamavākirat /
BhāMañj, 7, 34.1 sa nihatyāstrajālena vīraḥ kuruvarūthinīm /
BhāMañj, 7, 50.1 atha sāyakajālena jīvamatsyāpahāriṇā /
BhāMañj, 7, 53.2 sphuranmauliprabhājālaṃ śiraḥ kāyātsudhanvanaḥ //
BhāMañj, 7, 190.1 vidhāya virathaṃ śalyaṃ śarajālairamohayat /
BhāMañj, 7, 192.2 hemapuṅkheṣujālena janakaspardhayeva saḥ //
BhāMañj, 7, 278.2 pūrvotsṛṣṭaśaraṃ dīptaiḥ śarajālairavākirat //
BhāMañj, 7, 287.2 rundhānaḥ samare cakre jvālājālajaṭaṃ nabhaḥ //
BhāMañj, 7, 325.2 javadīrghaiḥ prabhājālaiścakruḥ pallavitā diśaḥ //
BhāMañj, 7, 332.1 tataḥ pārthāstrajālānāṃ tadastrāṇāṃ ca saṃghaśaḥ /
BhāMañj, 7, 429.1 tadbāṇajālanirbhinno babhāṣe ca vṛkodaraḥ /
BhāMañj, 7, 668.2 ghaṭotkacasaṃbhrāntaḥ śarajālairapūrayat //
BhāMañj, 7, 673.2 jvālājālajaṭālānām abhūccaṭacaṭāravaḥ //
BhāMañj, 7, 775.2 hasanmūḍho 'yamityuktvā śarajālairapūrayat //
BhāMañj, 8, 124.2 paśyāsya śarajālena nīrandhreṇāvṛtā diśaḥ //
BhāMañj, 9, 28.1 chādite śarajālena sainye madramahībhujā /
BhāMañj, 13, 241.2 sānugaḥ śaurirabhyetya svāṃśujālairivāvṛtam //
BhāMañj, 13, 517.1 api klinnasirājālaṃ pūtiparyuṣitaṃ śavam /
BhāMañj, 13, 527.2 jalāntare kṣālanāya cikṣipur jālajīvinaḥ //
BhāMañj, 13, 531.2 lomaśaṃ nāma mārjāraṃ jālabaddhaṃ vyalokayat //
BhāMañj, 13, 543.2 jālanikṣiptanayane saśastre pāśajīvini //
BhāMañj, 13, 996.1 prakṣīṇavāsanājālo māṇḍavyaṃ janako 'bravīt /
BhāMañj, 13, 1365.1 meghajālasamārūḍhaṃ vyomni somaśatojjvalam /
BhāMañj, 13, 1386.2 maṇimauktikajālāṅgaṃ dadarśodāramandiram //
BhāMañj, 13, 1491.1 tataḥ kālena mahatā jālenākṛṣya dhīvarāḥ /
BhāMañj, 13, 1493.1 taṃ vīkṣya kampitāḥ sarve sahasā jālajīvinaḥ /
BhāMañj, 13, 1731.2 pluṣyatsālalatājālajvālāvalayitāmbaraḥ //