Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 93, 3.2 mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi //
MBh, 1, 93, 4.3 bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham //
MBh, 1, 199, 25.21 jāhnavīsalilaṃ śīghram ānayantāṃ purohitāḥ /
MBh, 3, 1, 39.2 prajagmur jāhnavītīre pramāṇākhyaṃ mahāvaṭam //
MBh, 3, 6, 1.3 prayayur jāhnavīkūlāt kurukṣetraṃ sahānugāḥ //
MBh, 3, 83, 69.1 tatra trīṇyagnikuṇḍāni yeṣāṃ madhye ca jāhnavī /
MBh, 3, 293, 1.3 sūto 'dhiratha ityeva sadāro jāhnavīṃ yayau //
MBh, 3, 293, 3.3 ūrmītaraṃgair jāhnavyāḥ samānītām upahvaram //
MBh, 5, 115, 10.1 yathā nārāyaṇo lakṣmyāṃ jāhnavyāṃ ca yathodadhiḥ /
MBh, 5, 176, 33.1 na cet kariṣyati vaco mayoktaṃ jāhnavīsutaḥ /
MBh, 5, 179, 3.2 jāhnavī paśyatāṃ bhīṣma gṛdhrakaṅkabaḍāśanam //
MBh, 6, BhaGī 10, 31.2 jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī //
MBh, 6, 115, 52.1 tān dṛṣṭvā jāhnavīputraḥ provāca vacanaṃ tadā /
MBh, 7, 1, 20.1 vyāvṛtte 'hani rājendra patite jāhnavīsute /
MBh, 7, 1, 27.2 bhāratī bharataśreṣṭha patite jāhnavīsute //
MBh, 7, 70, 8.2 jāhnavīyamune nadyau prāvṛṣīvolbaṇodake //
MBh, 13, 17, 134.1 umāpatir umākānto jāhnavīdhṛg umādhavaḥ /
MBh, 13, 27, 53.1 jāhnavīpulinotthābhiḥ sikatābhiḥ samukṣitaḥ /
MBh, 13, 27, 54.1 jāhnavītīrasambhūtāṃ mṛdaṃ mūrdhnā bibharti yaḥ /
MBh, 13, 27, 92.2 sarvātmanā jāhnavīṃ ye prapannās te brahmaṇaḥ sadanaṃ samprayātāḥ //
MBh, 13, 27, 98.1 tasmād imān parayā śraddhayoktān guṇān sarvāñ jāhnavījāṃstathaiva /
MBh, 13, 83, 12.2 mātā me jāhnavī caiva sāhāyyam akarot tadā //
MBh, 13, 84, 57.1 sā tu tejaḥparītāṅgī kampamānā ca jāhnavī /
MBh, 13, 106, 10.1 yaccāvasaṃ jāhnavītīranityaḥ śataṃ samāstapyamānastapo 'ham /
MBh, 13, 110, 63.2 jāhnavīvālukākīrṇe pūrṇaṃ saṃvatsaraṃ naraḥ //
MBh, 13, 151, 44.2 hariścandro maruttaśca jahnur jāhnavisevitā //
MBh, 13, 153, 19.1 yudhiṣṭhiro 'haṃ nṛpate namaste jāhnavīsuta /
MBh, 15, 41, 18.2 tā jāhnavījalaṃ kṣipram avagāhantvatandritāḥ //
MBh, 15, 41, 19.2 śvaśuraṃ samanujñāpya viviśur jāhnavījalam //
MBh, 15, 47, 5.1 sa rājā jāhnavīkacche yathā te kathitaṃ mayā /