Occurrences

Āpastambaśrautasūtra
Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Rasaratnākara
Rasārṇava
Tantrasāra
Tantrāloka
Śāktavijñāna
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Āpastambaśrautasūtra
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
Avadānaśataka
AvŚat, 16, 1.3 evam ayam alabdhalābho 'labdhasaṃmāno niyatam anyadeśaṃ saṃkrāntiṃ kariṣyatīti /
Aṣṭasāhasrikā
ASāh, 6, 17.3 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi apariṇāmanāyogena asaṃkrāntito 'viṃnāśata iti /
ASāh, 9, 7.15 asaṃkrāntipāramiteyaṃ bhagavan cyutyupapattyanupattitāmupādāya /
Lalitavistara
LalVis, 4, 4.110 bhūmerbhūmisaṃkrāntijñānaṃ dharmālokamukhaṃ sarvajñajñānābhiṣekatāyai saṃvartate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 85.1 jitavikasitāsitasarojanayanasaṃkrāntivardhitaśrīkam /
AHS, Utt., 37, 44.2 eṣo 'gado rātrikavṛścikānāṃ saṃkrāntikārī kathito jinena //
Kātyāyanasmṛti
KātySmṛ, 1, 247.1 vivādāntarasaṃkrāntiḥ pūrvottaraviruddhatā /
Kūrmapurāṇa
KūPur, 2, 26, 54.2 saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam //
KūPur, 2, 39, 75.1 ayane vā caturdaśyāṃ saṃkrāntau viṣuve tathā /
Laṅkāvatārasūtra
LAS, 2, 62.2 saṃkrāntimasvabhāvatvaṃ buddhāḥ pāramitāsutāḥ //
Matsyapurāṇa
MPur, 18, 22.2 tataḥ prabhṛti saṃkrāntāv uparāgādiparvasu //
MPur, 55, 4.2 sūryasya cātha saṃkrāntistithiḥ sā sārvakāmikī //
MPur, 73, 11.1 saṃkrāntāvasya kaunteya yātrāsvabhyudayeṣu ca /
MPur, 98, 1.2 athānyadapi vakṣyāmi saṃkrāntyudyāpane phalam /
MPur, 98, 2.3 saṃkrāntivāsare prātastilaiḥ snānaṃ vidhīyate //
MPur, 155, 19.3 saṃkrāntiṃ sarvadaiveti tanvaṅgi himaśailarāṭ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 29, 1.0 āha śūnyāgāraguhām utsṛjya prayojanābhāvāt śmaśāne saṃkrāntirayukteti cet //
Saṃvitsiddhi
SaṃSi, 1, 54.3 viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ //
SaṃSi, 1, 56.2 viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate //
Sūryasiddhānta
SūrSiddh, 1, 13.1 aindavas tithibhis tadvat saṃkrāntyā saura ucyate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 2, 2.0 sūkṣmāṇāṃ puṣpāvayavānāṃ vastre tejo'vayavānāṃ cāpsu saṅkrānteḥ saṃyuktasamavāyād gandhasparśopalabdhiḥ //
Viṣṇupurāṇa
ViPur, 3, 11, 117.2 parvāṇyetāni rājendra ravisaṃkrāntireva ca //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 7.1 āptena dṛṣṭo 'numito vārthaḥ paratra svabodhasaṃkrāntaye śabdenopadiśyate śabdāt tadarthaviṣayā vṛttiḥ śrotur āgamaḥ //
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhaved iti //
Bhāratamañjarī
BhāMañj, 14, 62.2 rāgaḥ saṃkrāntimāyāti sarandhre sphaṭike yathā //
Garuḍapurāṇa
GarPur, 1, 51, 31.1 saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam /
Hitopadeśa
Hitop, 4, 22.4 tena mahāviṣuvatsaṅkrāntyāṃ saktupūrṇaśarāva ekaḥ prāptaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 55.2 yena yenājasaṃkrāntistena prāvṛṭphalaṃ bhavet //
KṛṣiPar, 1, 198.1 atha kārtikasaṃkrāntyāṃ kṣetre ca ropayennalam /
KṛṣiPar, 1, 205.1 nalaṃ tu ghaṭasaṃkrāntyāṃ kṣetre nāropayanti ye /
Rasaratnākara
RRĀ, V.kh., 5, 6.2 lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā //
Rasārṇava
RArṇ, 16, 47.1 raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /
RArṇ, 16, 50.1 lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam /
RArṇ, 16, 52.1 raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam /
RArṇ, 16, 53.2 viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām //
RArṇ, 16, 59.1 raktataile niṣiktaṃ ca lohasaṃkrāntināśanam /
Tantrasāra
TantraS, 6, 22.0 tatra kṛṣṇapakṣa eva uttarāyaṇaṃ ṣaṭsu ṣaṭsu aṅguleṣu saṃkrāntiḥ makarāt mithunāntam //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 65.0 tato navaśatāni prāṇavikṣepāṇām iti gaṇanayā bahiḥ sārdhaghaṭikādvayaṃ vāme dakṣiṇe vāme dakṣiṇe vāme iti pañca saṃkrāntayaḥ //
TantraS, 6, 66.0 tataḥ saṃkrāntipañcake vṛtte pādonāsu caturdaśasu ghaṭikāsu atikrāntāsu dakṣiṇaṃ śāradaṃ viṣuvanmadhyāhne nava prāṇaśatāni //
TantraS, 6, 67.0 tato 'pi dakṣiṇe vāme dakṣiṇe vāme dakṣiṇe iti saṃkrāntipañcakaṃ pratyekaṃ navaśatāni ity evaṃ rātrāv api iti //
TantraS, 6, 68.0 evaṃ viṣuvaddivase tadrātrau ca dvādaśa dvādaśa saṃkrāntayaḥ //
TantraS, 6, 69.0 tato dinavṛddhikṣayeṣu saṃkrāntivṛddhikṣayaḥ //
Tantrāloka
TĀ, 1, 292.2 cāramānamahorātrasaṃkrāntyādivikalpanam //
TĀ, 6, 115.1 saṃkrāntitritaye vṛtte bhukte cāṣṭādaśāṅgule /
TĀ, 6, 201.1 vāmetarodaksavyānyair yāvat saṃkrāntipañcakam /
TĀ, 6, 202.2 dakṣodaganyodagdakṣaiḥ punaḥ saṃkrāntipañcakam //
TĀ, 6, 203.2 pañcake pañcake 'tīte saṃkrānterviṣuvadbahiḥ //
TĀ, 6, 204.1 yadvattathāntaḥ saṅkrāntirnavaprāṇaśatāni sā /
TĀ, 6, 205.1 ārabhyāharniśāvṛddhihrāsasaṅkrāntigo 'pyasau /
TĀ, 6, 208.1 tatkrameṇaiva saṃkrāntihrāsavṛddhī divāniśoḥ /
TĀ, 6, 211.1 antaḥsaṃkrāntigaṃ grāhyaṃ tanmukhyaṃ tatphaloditeḥ /
TĀ, 6, 243.1 adhyardhā kila saṃkrāntirvarge varge divāniśoḥ /
TĀ, 6, 244.2 satribhāgaiva saṃkrāntirvarge pratyekamucyate //
Śāktavijñāna
ŚāktaVij, 1, 19.2 śiraśca bhramate tasya dṛṣṭisaṃkrāntilakṣaṇam //
ŚāktaVij, 1, 24.1 yat saṃkrāntau romaharṣo 'srupāto jṛmbhārambho gadgadā gīr giro 'ntaḥ /
Haribhaktivilāsa
HBhVil, 2, 195.1 saṅkrāntau ca mahābhāge candrasūryagrahe'pi vā /
HBhVil, 3, 231.3 bhuktvā gaṇḍūṣaṣaṭkaṃ dvir api kuśam ṛte deśinīm aṅgulībhir nandābhūtāṣṭaparvaṇy api na khalu navamyarkasaṅkrāntipāte //
HBhVil, 4, 121.2 putrajanmani saṅkrāntau grahaṇe candrasūryayoḥ /
HBhVil, 4, 125.3 saṅkrāntau ravivāre ca snānamālakais tyajet //
HBhVil, 4, 128.2 tathā saptamyamāvasyāsaṅkrāntigrahaṇeṣu ca /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 25.1 khalayajñe vivāhe ca saṃkrāntau grahaṇe tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 9.1 aṣṭakāsu ca saṃkrāntau vyatīpāte tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 57, 13.1 tvāṣṭrameva ca nakṣatraṃ saṃkrāntir viṣuvantathā /
SkPur (Rkh), Revākhaṇḍa, 60, 72.2 saṃkrāntau grahaṇe 'māyāṃ ye vrajanti jitendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 24.1 saṃkrāntau ca vyatīpāte ayane viṣuve tathā /
SkPur (Rkh), Revākhaṇḍa, 125, 30.1 saṃkrāntau ca vyatīpāte ayane viṣuve tathā /
SkPur (Rkh), Revākhaṇḍa, 139, 11.2 saṃkrāntau ca vyatīpāte yogī bhojyo viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 98.1 saṃkrāntau ca vyatīpāte dvādaśyāṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 8.1 saṃkrāntau yāni dānāni havyakavyāni bhārata /
SkPur (Rkh), Revākhaṇḍa, 153, 11.1 saṃkrāntau śatasāhasraṃ vyatīpāte tvanantakam //
SkPur (Rkh), Revākhaṇḍa, 190, 31.1 saṃkrāntau ca vyatīpāte viṣuve cāyane tathā /