Occurrences

Ṛgveda
Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa

Ṛgveda
ṚV, 1, 85, 11.1 jihmaṃ nunudre 'vataṃ tayā diśāsiñcann utsaṃ gotamāya tṛṣṇaje /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Mahābhārata
MBh, 7, 11, 19.1 tasya jihmam abhiprāyaṃ jñātvā droṇo 'rthatattvavit /
MBh, 12, 66, 11.1 ajihmam aśaṭhaṃ mārgaṃ sevamānasya bhārata /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 203.2 iti jihmaṃ puras tasyāḥ kāmukācāram ācaram //
Kirātārjunīya
Kir, 1, 46.1 vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau /
Kir, 14, 57.1 ajihmam ojiṣṭham amogham aklamaṃ kriyāsu bahvīṣu pṛthaṅ niyojitam /
Viṣṇupurāṇa
ViPur, 3, 12, 16.1 nānāryānāśrayet kāṃścinna jihmaṃ rocayedbudhaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 265.1 jihmaṃ tyajeyur nirlābham aśakto 'nyena kārayet /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 15.1 ka enam atropajuhāva jihmaṃ dāsyāḥ sutaṃ yadbalinaiva puṣṭaḥ /