Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10130
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṃsasaḥ / (1.1) Par.?
rodasī hi marutaś cakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ // (1.2) Par.?
ta ukṣitāso mahimānam āśata divi rudrāso adhi cakrire sadaḥ / (2.1) Par.?
arcanto arkaṃ janayanta indriyam adhi śriyo dadhire pṛśnimātaraḥ // (2.2) Par.?
gomātaro yacchubhayante añjibhis tanūṣu śubhrā dadhire virukmataḥ / (3.1) Par.?
bādhante viśvam abhimātinam apa vartmāny eṣām anu rīyate ghṛtam // (3.2) Par.?
vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutā cid ojasā / (4.1) Par.?
manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam // (4.2) Par.?
pra yad ratheṣu pṛṣatīr ayugdhvaṃ vāje adrim maruto raṃhayantaḥ / (5.1) Par.?
utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma // (5.2) Par.?
ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ / (6.1) Par.?
sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ // (6.2) Par.?
te 'vardhanta svatavaso mahitvanā nākaṃ tasthur uru cakrire sadaḥ / (7.1) Par.?
viṣṇur yaddhāvad vṛṣaṇam madacyutaṃ vayo na sīdann adhi barhiṣi priye // (7.2) Par.?
śūrā ived yuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire / (8.1) Par.?
bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṃdṛśo naraḥ // (8.2) Par.?
tvaṣṭā yad vajraṃ sukṛtaṃ hiraṇyayaṃ sahasrabhṛṣṭiṃ svapā avartayat / (9.1) Par.?
dhatta indro nary apāṃsi kartave 'han vṛtraṃ nir apām aubjad arṇavam // (9.2) Par.?
ūrdhvaṃ nunudre 'vataṃ ta ojasā dādṛhāṇaṃ cid bibhidur vi parvatam / (10.1) Par.?
dhamanto vāṇam marutaḥ sudānavo made somasya raṇyāni cakrire // (10.2) Par.?
jihmaṃ nunudre 'vataṃ tayā diśāsiñcann utsaṃ gotamāya tṛṣṇaje / (11.1) Par.?
ā gacchantīm avasā citrabhānavaḥ kāmaṃ viprasya tarpayanta dhāmabhiḥ // (11.2) Par.?
yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi / (12.1) Par.?
asmabhyaṃ tāni maruto vi yanta rayiṃ no dhatta vṛṣaṇaḥ suvīram // (12.2) Par.?
Duration=0.21408486366272 secs.