Occurrences

Yogasūtrabhāṣya

Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 2, 19.1, 2.1 tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṃ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ //
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //