Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7141
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatrākāśavāyvagnyudakabhūmayo bhūtāni śabdasparśarūparasagandhatanmātrāṇām aviśeṣāṇāṃ viśeṣāḥ // (1.1) Par.?
tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṃ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ // (2.1) Par.?
guṇānām eṣa ṣoḍaśako viśeṣapariṇāmaḥ // (3.1) Par.?
ṣaḍ aviśeṣāḥ // (4.1) Par.?
tad yathā / (5.1) Par.?
śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti // (5.2) Par.?
ete sattāmātrasyātmano mahataḥ ṣaḍ aviśeṣapariṇāmāḥ // (6.1) Par.?
yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti // (7.1) Par.?
eṣa teṣāṃ liṅgamātraḥ pariṇāmo niḥsattāsattaṃ cāliṅgapariṇāma iti // (8.1) Par.?
aliṅgāvasthāyāṃ na puruṣārtho hetuḥ // (9.1) Par.?
nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate // (10.1) Par.?
trayāṇāṃ tv avasthāviśeṣāṇām ādau puruṣārthatā kāraṇaṃ bhavati // (11.1) Par.?
sa cārtho hetur nimittaṃ kāraṇaṃ bhavatīty anityākhyāyate // (12.1) Par.?
guṇās tu sarvadharmānupātino na pratyastam ayante nopajāyante // (13.1) Par.?
vyaktibhir evātītānāgatavyayāgamavatībhir guṇānvayinībhir upajananāpāyadharmakā iva pratyavabhāsante // (14.1) Par.?
yathā devadatto daridrāti // (15.1) Par.?
kasmāt // (16.1) Par.?
yato 'sya mriyante gāva iti // (17.1) Par.?
gavām eva maraṇāt tasya daridratā na svarūpahānād iti samaḥ samādhiḥ // (18.1) Par.?
liṅgamātram aliṅgasya pratyāsannaṃ tatra tatsaṃsṛṣṭaṃ vivicyate kramānativṛtteḥ // (19.1) Par.?
tathā ṣaḍ aviśeṣā liṅgamātre saṃsṛṣṭā vivicyante pariṇāmakramaniyamāt // (20.1) Par.?
tathā teṣv aviśeṣeṣu bhūtendriyāṇi saṃsṛṣṭāni vivicyante tathā coktaṃ purastāt // (21.1) Par.?
na viśeṣebhyaḥ paraṃ tattvāntaram astīti viśeṣāṇāṃ nāsti tattvāntarapariṇāmaḥ // (22.1) Par.?
teṣāṃ tu dharmalakṣaṇāvasthāpariṇāmā vyākhyāsyante // (23.1) Par.?
vyākhyātaṃ dṛśyam // (24.1) Par.?
atha draṣṭuḥ svarūpāvadhāraṇārtham idam ārabhyate // (25.1) Par.?
Duration=0.046859979629517 secs.