Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Tantrasāra
Tantrāloka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 12, 52.1 jñātvā vidvānvitarkāṃstu manaḥsaṃkṣobhakārakān /
Carakasaṃhitā
Ca, Sū., 30, 72.1 santi pāllavikotpātāḥ saṃkṣobhaṃ janayanti ye /
Ca, Vim., 5, 15.1 vyāyāmādatisaṃkṣobhādasthnāmativighaṭṭanāt /
Ca, Śār., 8, 24.1 sā cec catuṣprabhṛtiṣu māseṣu krodhaśokāsūyerṣyābhayatrāsavyavāyavyāyāmasaṃkṣobhasaṃdhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyogāt kadāhārād vā puṣpaṃ paśyet tasyā garbhasthāpanavidhim upadekṣyāmaḥ /
Ca, Cik., 5, 41.1 dāhaśūlārtisaṃkṣobhasvapnanāśāratijvaraiḥ /
Mahābhārata
MBh, 5, 10, 45.1 saṃkṣobhaścāpi sattvānām anāvṛṣṭikṛto 'bhavat /
MBh, 7, 113, 7.2 babhūva tava sainyānāṃ saṃkṣobhaḥ sāgaropamaḥ //
MBh, 7, 155, 10.1 samudrasyeva saṃkṣobho meror iva visarpaṇam /
MBh, 12, 202, 22.1 tena saṃnādaśabdena lokāḥ saṃkṣobham āgaman /
Rāmāyaṇa
Rām, Bā, 23, 9.2 vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru //
Rām, Utt, 14, 6.1 tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ /
Rām, Utt, 77, 5.2 saṃkṣobhaścaiva sattvānām anāvṛṣṭikṛto 'bhavat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 11.1 yānasaṃkṣobhaviṣamakaṭhinotkaṭakāsanāt /
AHS, Nidānasthāna, 9, 10.2 tatsaṃkṣobhāt kṣate sāsram āyāsāccātirug bhavet //
AHS, Nidānasthāna, 12, 22.2 atyāśitasya saṃkṣobhād yānayānādiceṣṭitaiḥ //
AHS, Nidānasthāna, 15, 47.2 jīrṇājīrṇe tathāyāsasaṃkṣobhasvapnajāgaraiḥ //
AHS, Cikitsitasthāna, 11, 40.1 śīghravegena saṃkṣobhāt tathāsya cyavate 'śmarī /
AHS, Utt., 27, 9.2 saṃkṣobhād api yad gacched vikriyāṃ tad vivarjayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 118.2 vanavāraṇasaṃkṣobhasaṃghaṭṭitanadāmbhasam //
BKŚS, 10, 138.2 praviśya rathasaṃkṣobhakhedaṃ vinayatām iti //
BKŚS, 10, 148.1 tayoktaṃ rathasaṃkṣobhajātakhedasya vakṣasaḥ /
Laṅkāvatārasūtra
LAS, 2, 26.2 marāśca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet //
Liṅgapurāṇa
LiPur, 1, 9, 9.2 icchāvighātātsaṃkṣobhaścetasastadudāhṛtam //
Matsyapurāṇa
MPur, 61, 24.2 saṃkṣobhāya tatasteṣāṃ svorudeśānnarāgrajaḥ /
MPur, 140, 5.2 saṃkṣobho dānavendrāṇāṃ samudrapratimo babhau //
MPur, 144, 37.2 saṃkṣobho jāyate'tyarthaṃ kalimāsādya vai yugam //
MPur, 150, 213.1 vimṛśya surasaṃkṣobhaṃ vainateyaṃ samāhvayat /
MPur, 154, 253.1 vibhaktalokasaṃkṣobhakaro durvārajṛmbhitaḥ /
Nyāyabindu
NyāBi, 1, 6.0 tayā rahitaṃ timirāśubhramaṇanauyānasaṃkṣobhādyanāhitavibhramaṃ jñānaṃ pratyakṣam //
Suśrutasaṃhitā
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 15, 15.1 saṃkṣobhādvāpi yadgacchedvikriyāṃ tac ca varjayet /
Su, Śār., 2, 55.1 niḥśvāsocchvāsasaṃkṣobhasvapnān garbho 'dhigacchati /
Su, Śār., 2, 55.2 mātur niśvasitocchvāsasaṃkṣobhasvapnasaṃbhavān //
Viṣṇupurāṇa
ViPur, 1, 9, 67.1 praṇamya praṇatāḥ pūrvaṃ saṃkṣobhastimitekṣaṇāḥ /
ViPur, 1, 12, 11.1 nadyo nadāḥ samudrāś ca saṃkṣobhaṃ paramaṃ yayuḥ /
ViPur, 1, 12, 31.2 saṃkṣobhaṃ paramaṃ jagmus tatparābhavaśaṅkitāḥ //
ViPur, 4, 6, 18.1 evaṃ devāsurāhavasaṃkṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 58.1 akurvann api saṃkṣobhād vyagraḥ sarvatra mūḍhadhīḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 43.2 antargataḥ svavivareṇa cakāra teṣāṃ saṃkṣobham akṣarajuṣām api cittatanvoḥ //
Garuḍapurāṇa
GarPur, 1, 156, 11.2 pānasaṃkṣobhaviṣamakaṭhinakṣudrakāśanāt //
GarPur, 1, 158, 11.1 tatsaṃkṣobhādbhavetsāsṛṅmāṃsamadhvani rugbhavet /
GarPur, 1, 161, 23.1 atyaśanācca saṃkṣobhād yānapānādiceṣṭitaiḥ /
Kathāsaritsāgara
KSS, 3, 3, 130.1 ityuktaḥ pulakotkampasaṃkṣobhākulayā tayā /
KSS, 3, 6, 66.1 itthaṃ ca vedhasokto 'pi saṃkṣobhāyāgataḥ śaṭhaḥ /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 23.1 tadyugalamūrdhvadhāmapraveśasaspandajātasaṃkṣobham /
Tantrāloka
TĀ, 5, 22.2 taddhyānāraṇisaṃkṣobhānmahābhairavahavyabhuk //
TĀ, 8, 255.2 nanvevaṃ sāpi saṃkṣobhaṃ vinā tānviṣamānguṇān //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 114.1 evaṃrūpeṣu śāriputra kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 17.1 trailokyasaṃkṣobhakarī saptārṇavaviśoṣaṇī /
SkPur (Rkh), Revākhaṇḍa, 14, 39.1 vyāttāsyā ghurghurārāvā jagatsaṃkṣobhakāriṇī /
SkPur (Rkh), Revākhaṇḍa, 192, 33.2 yathā na yāti saṃkṣobhaṃ tathā tanmānasaṃ kvacit //